한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
मद्यस्य सांस्कृतिकं महत्त्वं केवलं भोगात् दूरं गच्छति । युगपर्यन्तं सामाजिकसमागमानाम्, संस्कारानाञ्च अभिन्नभागरूपेण कार्यं कुर्वन् समुदायस्य, परम्परायाः, उत्सवस्य च प्रतीकरूपेण चिरकालात् कार्यं करोति भव्यभोजनात् आरभ्य आत्मीयसमागमपर्यन्तं मद्यस्य उपस्थितिः असंख्यप्रसङ्गेषु गभीरताम् अर्थं च योजयति । अस्य बहुमुखी प्रकृतिः विविधपरिवेशेषु निर्विघ्नतया अनुकूलतां कर्तुं विविधानुभवानाम् वर्धनं च कर्तुं शक्नोति, येन मानवसम्बन्धस्य सृजनशीलतायाः च स्थायिचिह्नं भवति
मद्यनिर्माणस्य इतिहासः शताब्दशः पूर्वं प्रचलति, यत्र प्रमाणानि सन्ति यत् प्राचीनसभ्यतासु अस्य संवर्धनं ८००० ईपू यावत् अभवत् । मद्यस्य सांस्कृतिकप्रभावः विश्वव्यापीसमाजानाम् ताने स्वयमेव बुनति, असंख्यसहस्राब्देषु कलात्मकव्यञ्जनानि, पाकपरम्पराः, आध्यात्मिकसंस्काराः च प्रभाविताः प्राचीनग्रीसदेशात् मध्ययुगीनयुरोपपर्यन्तं सामाजिकसंरचनानां, धार्मिकप्रत्ययानां, दार्शनिकचिन्तनस्य च स्वरूपनिर्माणे मद्यस्य महत्त्वपूर्णा भूमिका आसीत् ।
ऐतिहासिकमहत्त्वात् परं अद्यत्वे अपि मद्यस्य अनिर्वचनीयं आकर्षणं वर्तते । आधुनिककालस्य उत्सवाः प्रायः साझा मद्यस्य गिलासस्य उपरि प्रियजनैः सह समागमस्य आनन्दस्य परितः परिभ्रमन्ति, यत्र सम्पर्कस्य उत्सवस्य च उपरि बलं दत्तं भवति ।
मद्येन सह जगतः प्रेम्णः सम्बन्धः केवलं भोगात् परं विस्तृतः अस्ति; अस्माकं इतिहासे, संस्कृतिषु, दैनन्दिनजीवने च जटिलतया बुनितम् अस्ति। मद्यं अनेकसंस्कृतीनां अभिन्नं भागं जातम्, पाककला, सामाजिकसमागमानाम्, आध्यात्मिकसमारोहानामपि आधारः अभवत् । सरलरुचिं अतिक्रम्य पीढिभिः साझीकृतपरम्पराणां प्रमाणं भवति ।
मद्यस्य सह अयं स्थायिः प्रेम्णः विविधः इन्द्रिय-अनुभवेन प्रेरितः अस्ति । गहनस्वादानाम्, शक्तिशालिनां टैनिनानां च गर्वं कुर्वन्तः बोल्ड-लाल-वर्णात् आरभ्य उज्ज्वल-अम्लतां, फलस्य सूक्ष्म-स्वरं च प्रदर्शयन्तः सुकुमार-श्वेत-वर्णाः यावत्, शैल्याः वर्णक्रमः प्रत्येकं तालुं, अवसरं च पूरयति विलासपूर्णभोजनस्य पार्श्वे आनन्दितः वा एकान्तवासेन वा आस्वादितः वा, मद्यं इन्द्रियाणां कृते अप्रतिमयात्राम् अयच्छति, अस्मान् विविधभावनानां, संवेदनानां च यात्रायां नेति