गृहम्‌
मद्यम् : स्वादस्य परम्परायाः च मनोहरयात्रा

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मद्यनिर्माणमेव एकः जटिलः कला अस्ति, यत्र द्राक्षाफलस्य मर्दनं, निपीडनं च इत्यादीनि विविधानि प्रक्रियाणि सन्ति, तदनन्तरं किण्वनं, जराकरणं च, अन्तिमरूपं प्राप्तुं पूर्वं परिणामी उत्पादस्य चरित्रं तापमानं, समयः, खमीरस्य तनावः, तत् धारयति इति विशिष्टा शीशी इत्यादिभिः कारकैः जटिलतया प्रभावितं भवति – अस्य प्रियस्य पेयस्य शिल्पनिर्माणे सम्बद्धस्य अद्वितीयस्य कलात्मकतायाः प्रमाणम्

परन्तु इन्द्रिय-अनुभवात् परं मद्यं विविधसंस्कृतीनां जगति रोचकं खिडकीरूपेण कार्यं करोति । उदाहरणार्थं फ्रान्स्, इटली, स्पेनदेशेषु वा मद्यनिर्माणस्य जटिलपरम्पराः गृह्यताम् । प्रत्येकं देशस्य स्वकीया अद्वितीयशैल्याः गर्वः अस्ति, बर्गण्डी-नगरस्य सटीक-विधिभ्यः आरभ्य टस्कनी-नगरस्य सूर्येण सिक्त-द्राक्षाक्षेत्राणि यावत् । एताः विशिष्टाः शैल्याः एतेषां देशानाम् समृद्धानां सांस्कृतिकविरासतां हृदयेन आकर्षकयात्राम् अयच्छन्ति ।

मद्यं केवलं सेवनक्षेत्रं अतिक्रमयति, साझीकृतानुभवानाम् उत्प्रेरकरूपेण च कार्यं करोति । मद्यपूरितमेजस्य परितः समागमाः स्मृतयः सृज्यन्ते ये अन्तिमघूंटस्य अनन्तरं बहुकालं यावत् विलम्बन्ते । इदं पेयं यत् संस्कृतिं पीढीं च एकत्र बुनति, बन्धनानि कथाश्च सृजति यत् कालः मेटयितुं न शक्नोति। मद्यस्य एकं गिलासं साझां करणं, ततः समृद्धसांस्कृतिकविरासतां अन्वेषणं साझां करणं, स्वयमेव एकः अनुभवः, यत्र परम्परा कथाकथनस्य कलां मिलति

मद्यजगति एषा यात्रा न केवलं भोगस्य विषयः; रससंस्कृतेः गहनसम्बन्धं अवगन्तुं विषयः अस्ति। इयं शताब्दपुराणपरम्पराभिः साझीकृतक्षणैः च एकत्र बुनिता कथा अस्ति, या मानवीयचातुर्यस्य प्रकृतेः उपहारात् सौन्दर्यं निर्मातुं तस्याः अनन्तक्षमतायाः च सशक्तस्मरणरूपेण कार्यं करोति।

मदिरा
मदिरा
मदिरा
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन