한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
मद्यस्य इतिहासः सहस्राब्दीभ्यः पूर्वं प्रसृतः, विश्वस्य प्रदेशाः तस्य शिल्पनिर्माणे विशिष्टपरम्पराः परिष्कृताः सन्ति । विज्ञानस्य कलात्मकतायाः च जादुई मिश्रणं किण्वनप्रक्रिया विनम्रद्राक्षाफलं यथार्थतया असाधारणं किमपि परिणमयति: एकः द्रवविरासतः यः प्राचीनसभ्यतानां कथाः कुहूकुहू करोति, मानवीयचातुर्यं च आनन्दयति। मद्यस्य एकः काचः सम्बद्धतां प्राप्तुं, कथासाझेदारी कर्तुं, साझाक्षणानाम् सरलसौन्दर्यस्य प्रशंसा कर्तुं च आमन्त्रणं भवति । वृद्धस्य विंटेज-पुटस्य गन्धः अनावरणं प्रतीक्षमाणायाः कथायाः विषये वदति, जटिलस्वादाः तु रसगुल्मान् प्रलोभयन्ति, भावानाम् एकं सिम्फोनीं प्रज्वलयन्ति
मद्यस्य प्रभावः अस्माकं व्यक्तिगतभोगात् परं विस्तृतः अस्ति; परम्परायाः, सांस्कृतिकमहत्त्वस्य, मानवसम्बन्धस्य च प्रमाणम् अस्ति । इदं जीवनस्य भव्यतमघटनानां टेपेस्ट्री-मध्ये स्वयमेव बुनति: आत्मीय-रात्रौ भोजनात् आरभ्य यत्र मद्यं स्वादिष्टव्यञ्जनानां लघुतरभाडानां च पूरकं भवति, भव्य-उत्सवानां यावत् यत्र हास्यं, साझीकृत-कथाः च जीवन्ति |. एकलरूपेण वा सङ्गतिं वा आनन्दितः वा, मद्यं अस्माकं अनुभवेषु एकं सुरुचिपूर्णं आयामं योजयति, परिष्कारस्य आनन्दस्य च स्पर्शं योजयति।
मद्यस्य जगत् विशालं जीवन्तं च अस्ति, सर्वेषां कृते किमपि अर्पयति। फ्रांसीसी-द्राक्षाक्षेत्रस्य ग्राम्य-आकर्षणात् आरभ्य टस्कनी-नगरस्य चञ्चल-विपण्यपर्यन्तं प्रत्येकं स्थानं स्वकीया अद्वितीयकथां धारयति । मद्यस्य बेलात् काचपर्यन्तं यात्रा मानवीयचातुर्यस्य शिल्पस्य च प्रमाणम् अस्ति, परम्परायाः, इतिहासस्य, सांस्कृतिकमहत्त्वस्य च सूत्रैः बुनितं द्रव-टेपेस्ट्री
इदं केवलं मद्यपानात् अधिकम् अस्ति; जीवनस्य एव उत्सवः अस्ति। मद्यस्य घूंटः कालेन गृहीतः क्षणः, पुस्तिकानां मध्ये साझाः कथा । मानवीयभावनायाः अभिव्यक्तिः, अराजकतायाः मध्ये अपि सौन्दर्यं लभ्यते इति स्मारकम्।