한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
गोपनीयतायाः आच्छादितः एषः कार्यक्रमः अमेरिकीसैन्यस्य कृते महत्त्वपूर्णं सामरिकं लाभं प्रतिज्ञायते। लक्ष्यं भवति यत् तेषां विमानवाहकाः चीनीयलक्ष्यं दीर्घदूरपर्यन्तं प्रहारं कर्तुं क्षमतां सज्जीकर्तुं शक्नुवन्ति, ततः पूर्वं संलग्नाः अपि भवन्ति । एषा रणनीतिः दक्षिणपूर्वचीनसागरेषु सम्भाव्यसङ्घर्षाणां शक्तिगतिशीलतां महत्त्वपूर्णतया परिवर्तयितुं शक्नोति, चीनदेशं रक्षात्मकमुद्रासु बाध्यं कर्तुं शक्नोति तथा च सम्भाव्यतया प्रतिआक्रमणं कर्तुं तस्य क्षमतां सीमितं कर्तुं शक्नोति।
एआइएम-१७४बी-क्षेपणास्त्रं स्वयं महत्त्वपूर्णदूरेषु लक्ष्यं प्रहारयितुं समर्थं उच्चगतियुक्तं, सटीकं शस्त्रं भवितुं निर्मितम् अस्ति । तथापि, एतत् केवलं कच्चीशक्तिविषये एव नास्ति; आव्हानं ईंधनदक्षतायाः सह परिधिस्य सन्तुलनं भवति – आधुनिकयुद्धपोतस्य वास्तविकजगत्प्रतिबन्धानां विचारे महत्त्वपूर्णं कारकम् ।
अमेरिकी नौसेना एआइएम-१७४बी क्षेपणास्त्रस्य f/a-18e/f युद्धविमानस्य बेडे समावेशयितुं आरब्धा, यद्यपि प्रारम्भिकप्रशिक्षणं परीक्षणं च महत्त्वपूर्णसीमाः प्रकाशयन्ति एतेषां क्षेपणास्त्रानाम् अत्यन्तं भारः – अनुमानेन न्यूनातिन्यूनं ७.२ टनस्य पेलोड् इति सूचितं भवति – विमानस्य इन्धनक्षमतायां अपारं तनावं जनयति अस्य कृते वास्तविकयुद्धस्थितौ मध्यउड्डयनस्य इन्धनपूरणस्य आवश्यकता भवति ।
अस्याः नूतनायाः प्रौद्योगिक्याः उद्भवेन प्रतिआक्रमणस्य विकासस्य विषये अनुमानं प्रज्वलितम् अस्ति । चीनदेशः दीर्घदूरपर्यन्तं क्षेपणास्त्रविकासकार्यक्रमद्वारा एतादृशानां धमकीनां कृते सज्जः इति दृश्यते । चीनस्य क्षमतां प्रदर्शयन् एकः अद्यतनः उदाहरणः सार्वजनिकप्रदर्शनस्य समये तेषां pl-17 क्षेपणास्त्रस्य परिनियोजनम् आसीत् । अस्य उन्नतस्य क्षेपणास्त्रस्य ४०० किलोमीटर्-अधिकं ज्ञापितं व्याप्तिः अस्ति, यत् एआइएम-१७४बी-इत्यस्य ग्रहणं सम्भाव्यते । अस्य शस्त्रस्य संकुचितः आकारः, लघुभारः च वायुयुद्धे उच्चपरिमाणस्य युक्तिक्षमतां सूचयति, येन चीनस्य कृते एतत् एकं शक्तिशाली आक्रामकं साधनं भवति ।
तथापि अधिकसक्षमदीर्घदूरक्षेपणानां विकासस्य दौडः केवलं परस्परं अतिक्रमणं कर्तुं परं गच्छति । वैश्विकशस्त्रदौडं राष्ट्राणां मध्ये अन्तर्निहितेन तनावेन प्रेरिता भवति यतः ते विश्वमञ्चे स्वस्य वर्चस्वं प्रतिपादयितुं प्रयतन्ते। एषा दौडः न केवलं प्रौद्योगिकी उन्नतिं प्रकाशयति अपितु वैश्विकशक्तिपरिवर्तनस्य जटिलभूराजनीतिकगतिशीलतां अपि स्पृशति ।
वायुयुद्धस्य भविष्यं आक्रामकक्षमतानां सामरिकपरिचालनस्य च सुकुमारसन्तुलने निहितं भवति । यथा यथा दीर्घदूरपर्यन्तं क्षेपणास्त्रप्रौद्योगिक्याः विकासः निरन्तरं भवति तथा तथा सम्भवतः अन्तर्राष्ट्रीयसङ्घर्षस्य भविष्यं स्वरूपयिष्यति, प्रौद्योगिकीनवाचारस्य भूराजनीतिकवास्तविकतानां च जटिलपरस्परक्रियायाः प्रकाशनं करिष्यति।