한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
मद्यस्य निर्माणे सुक्ष्मप्रक्रिया भवति । बहुमूल्यं रसं निष्कासयितुं फलं मर्दनं करणीयम् । ततः खमीरः केन्द्रस्थानं गृह्णाति, एतत् रसं मद्यस्य आनन्दे परिणमयति, एकं मनोहरं उपोत्पादं कार्बनडाय-आक्साइड् अस्ति । यथा यथा वयं गभीरं गच्छामः तथा तथा वयं मद्यस्य विशालवर्णक्रमस्य सम्मुखीभवन्ति - अद्वितीयलक्षणयुक्तः विश्वः यः द्राक्षाजातीनां, जलवायुस्य, मृदास्थितेः, उत्पादनविधिना च आधारेण भिन्नः भवति chardonnay अथवा sauvignon blanc इत्यादीनां सुकुमाराणां श्वेतानाम् मद्यपदार्थानां कृते cabernet sauvignon अथवा merlot इत्यादीनां दृढानां रक्तानां मद्यपदार्थानां यावत् प्रत्येकं तालुस्य अवसरस्य च कृते मद्यपदार्थः अस्ति मद्यस्य जगत् स्वादानाम् एकं सिम्फोनी, उत्सवस्य, आरामस्य, मित्रैः प्रियजनैः सह सम्पर्कस्य च आशाजनकाः क्षणाः प्रददाति । स्वयमेव आस्वादितः वा समृद्धभोजनेन सह युग्मितः वा, मद्यस्य एकः काचः प्रायः विशेषस्मृतिभिः, साझीकृतैः आनन्दक्षणैः च ओतप्रोतः भवति
प्राचीनमूलतः आधुनिकचमत्कारपर्यन्तं : १. मद्यनिर्माणं प्रारम्भिकप्रथाभ्यः परिष्कृतप्रविधिपर्यन्तं विकसितम् अस्ति, सामाजिकप्रगतेः सांस्कृतिकपरिवर्तनस्य च प्रतिबिम्बं कृत्वा । सम्पूर्णे विश्वे विभिन्नजलवायुषु मृत्तिकासु च द्राक्षाक्षेत्राणि प्रफुल्लितानि भवन्ति, यस्य परिणामेण विशिष्टलक्षणयुक्तानि मद्यपदार्थानि निर्मीयन्ते । प्रत्येकं घूंटं कथां धारयति, इतिहासस्य, परम्परायाः, कलात्मकतायाः च कथाः कुहूकुहू करोति ।
मद्यनिर्माणकला केवलं पेयस्य निर्माणं अतिक्रमयति; इदं एकं अनुभवं शिल्पं करणीयम् यत् अस्मान् स्वस्मात् अपि बृहत्तरेण किमपि वस्तुना सह संयोजयति।
मद्यस्य आकर्षकयात्रायाः अन्वेषणं कुर्मः यदा वयं तस्य विविधव्यञ्जनेषु गहनतां गच्छामः:
शीशीतः परं : मद्यस्य विस्तारितं ब्रह्माण्डम् : १.मद्यं केवलं पेयस्य अपेक्षया दूरम् अधिकम् अस्ति; इतिहासः, परम्पराः, कला, नित्यं विकसितः तालुः च समाविष्टा सांस्कृतिकघटना अस्ति ।
यथा वयं मद्यस्य जगत् अन्वेषयामः तथा वयं आविष्कारं प्रतीक्षमाणानां स्वादानाम् एकं ब्रह्माण्डं उद्घाटयामः । सूर्य्यप्रकाशयुक्ते फ्रेंच-द्राक्षाक्षेत्रे सौविग्नोन्-ब्लैङ्क्-इत्यस्य कुरकुरा-स्वरात् आरभ्य कैलिफोर्निया-सूर्यात् कैबेर्नेट्-सौविग्ननस्य पूर्णशरीर-समृद्धिपर्यन्तं प्रत्येकं घूंटं स्वादस्य नूतनं आयामं प्रकाशयति सम्यक् मद्यस्य अन्वेषणं निरन्तरं साहसिकं कार्यम् अस्ति, यत् अस्य कालातीतस्य पेयस्य विषये अस्माकं अवगमनं निरन्तरं विकसितं भवति, आकारं च ददाति ।
मद्यस्य स्थायि आकर्षणं अस्मान् अतीत-वर्तमान-भविष्ययोः सह सम्बद्धं कर्तुं तस्य क्षमतायां निहितम् अस्ति । अस्य विरासतः आगामिनां पीढीनां प्रेरणादायिनी वर्तते, येन आगामिशताब्दपर्यन्तं पाकपरम्पराणां आधारशिलारूपेण अस्य स्थानं सुनिश्चितं भवति ।