한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सौविग्नोन् ब्लैङ्क्, शार्डोने इत्यादीनां कुरकुरे श्वेतस्य मद्यस्य आरभ्य कैबेर्नेट् सौविग्नोन्, मेरलोट् इत्यादीनां बोल्ड् रक्तजातीनां यावत् प्रत्येकं तालुस्य, अवसरस्य च कृते मद्यः विद्यते मित्रैः सह समागच्छन्ति, भोजने कथाः विभज्य वा शान्तरात्रौ एकान्ते तस्य आस्वादनं कुर्वन्तः अस्माकं मेजयोः शोभनं करोति । मद्यनिर्माणप्रक्रिया तु किण्वनात्, वृद्धत्वात्, मिश्रणात् च बुनितः जटिलः टेपेस्ट्री अस्ति – एतादृशानां युक्तीनां सिम्फोनी यस्य परिणामः अस्ति यत् अद्यत्वे अस्माकं इन्द्रियाणि प्रलोभयन्तः स्वादानाम् असंख्यवर्णक्रमः भवति
मित्रैः सह आकस्मिकं टोस्टं वा सुरुचिपूर्णं रात्रिभोजनपक्षं वा, मद्यं जीवनस्य क्षणेषु समृद्धिं गभीरतां च योजयति । परम्परायाः, साझीकृत-इतिहासस्य च स्मरणं करोति, साझीकृत-आनन्द-शोक-अस्तित्वस्य सर्वेषु सूक्ष्मतासु च अस्मान् एकत्र आनयति । जगत् स्वअक्षे भ्रमति, परन्तु मद्यस्य एकः काचः स्थिररूपेण वर्तते – अस्माकं जगतः अन्तः यत् सौन्दर्यं जटिलता च अस्ति तस्य प्रमाणम् |.
यथा यथा वयं मद्यस्य जगति गभीरतरं गच्छामः तथा तथा अस्माकं पुरतः संभावनानां जगत् प्रकट्यते । बोर्डो-मिश्रणस्य स्वराः भवन्तं फ्रान्स्-देशस्य सूर्येण सिक्तं द्राक्षाक्षेत्रं प्रति परिवहनं कर्तुं शक्नुवन्ति; यदा तु जर्मनीदेशस्य शुष्कः रिस्लिंग् शरदऋतुदिनानां कुरकुराणां स्मृतयः पुनः आनयति । पुटस्य गहने प्रविष्टः इतिहासः गतशताब्दीनां कथा भवितुम् अर्हति, पुस्तिकानां मध्ये कुहूकुहू कृता च ।
केषाञ्चन कृते मृगयायाः रोमाञ्चः एव, नूतनं मद्यं आविष्कृत्य, कोष्ठके असंख्यपुटयोः मध्ये गुप्तं रत्नम्। अन्ये तु स्वस्य पुरातनप्रियानाम् आरामेन परिचिततायां च सान्त्वनां प्राप्नुवन्ति, परिचितः मित्रः यः सर्वदा तेभ्यः आनन्दं आनेतुं जानाति । भवतः उपायः यथापि भवतु, सुचयनितस्य मद्यस्य गिलासस्य विषये किमपि अस्ति यत् अस्माकं आत्मानं मुक्तं करोति, अस्माकं परितः जगतः अन्तः प्राप्यमाणानां सरलसुखानां शक्तिं स्मरणं करोति।
अग्रिमे समये यदा भवन्तः स्वस्य काचम् उत्थापयन्ति तदा प्रत्येकं घूंटं बुनितं इतिहासं शिल्पं च प्रशंसितुं क्षणं गृह्यताम्, यतः मद्यं केवलं पेयं न भवति – एषा मानवीयचातुर्यस्य प्रमाणं, पीढयः यावत् कुहूकुहू कृता कथा, केवलं सेवनं अतिक्रम्य अनुभवः च .