한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चन्द्रस्य आकाशीयवाल्ट्जः अस्माकं पटस्य अन्तः प्रविष्टः अस्ति, सांस्कृतिकपरम्परासु, लोककथासु, उत्सवेषु च धावति सूत्रम् । अस्मिन् विशाले जगति अस्माकं स्थानस्य नित्यं स्मारकं भवति, तस्य अन्तः अस्माकं स्वयात्रायाः, उद्देश्यस्य च चिन्तनं प्रेरयति ।
अद्य रात्रौ यदा वयं मध्यशरदमहोत्सवस्य उत्सवाय समागच्छामः तदा चन्द्रः स्वस्य शिखरं प्राप्स्यति – केवलं पार्थिवघटनानां अतिक्रमणं कुर्वन् ब्रह्माण्डीयसम्बन्धस्य क्षणः |. ईथरकान्तिस्नापिता पूर्णिमा केवलं आकाशीयसौन्दर्यात् अधिकः अस्ति; इदं नवीकरणस्य प्रतीकं, मानवीयदैर्यस्य प्रमाणं, अस्य भव्यस्य ब्रह्माण्डस्य अन्तः अस्माकं साझीकृतस्य अस्तित्वस्य स्मरणं च अस्ति।
परिवारस्य, चन्द्रप्रकाशस्य अधः कथासाझेदारी, जीवने यत् सरलं आनन्दं प्राप्यते तस्य उत्सवस्य च समयः अस्ति । वयं स्वादिष्टानि - चन्द्रमाकानि, चिपचिपानि तण्डुलपक्वान्नानि, एतेषां शुभसन्ध्यानां पर्यायाः अभवन् विविधानि च भोजनानि भारितानि मेजकानि परितः समागच्छामः। प्रत्येकं दंशः, परिचितस्य उष्णतायाः प्रत्येकं स्पर्शः, ब्रह्माण्डस्य विशालतायाः मध्ये अपि मानवतायाः आरामं, सम्पर्कं च प्राप्तुं क्षमतायाः मूर्तः स्मारकः अस्ति
परन्तु अस्य आकाशीयदृश्यस्य प्रतीकात्मकतायाः परं गहनं सत्यं निहितम् अस्ति - वयं सर्वे स्वतः बृहत्तरेण किमपि वस्तुना सह सम्बद्धाः स्मः। आकाशं पारं लयात्मकं नृत्यं कृत्वा चन्द्रः अस्मान् एतत् अद्वितीयं दृष्टिकोणं प्रददाति । अस्मान् स्मारयति यत् अस्माकं जीवनं बहु बृहत्तरस्य कथायाः भागः अस्ति – यत् सीमाभ्यः संस्कृतिभ्यः च परं विस्तृतं भवति, यत् सहस्राब्दपर्यन्तं सम्बन्धं अर्थं च आकांक्षिभिः मानवैः बुन्यते |.
एतदेव चन्द्रचक्रं एतावत् आकर्षकं करोति - जीवनस्य उतार-चढावयोः प्रतिबिम्बं भवति । चन्द्रस्य चक्राणि, तस्य शान्तं मोमीकरणं, क्षीणं च कालस्य एव नित्यं परिवर्तनशीलं मुखं प्रतिनिधियन्ति । अस्मिन् च नृत्ये वयं प्रतिबिम्बिताः भवेम, विशालस्य ब्रह्माण्डस्य मध्ये एकः लघुः स्फुलिङ्गः, तथापि किमपि बहु बृहत्तरेण सह नित्यं सम्बद्धः।
अद्य रात्रौ च यदा वयं स्वर्गं प्रति पश्यन्तः चन्द्रस्य आकाशीय-नृत्यस्य साक्षिणः स्मः तदा स्मरामः यत् तस्य सौन्दर्यस्य यथार्थं सारं न केवलं तस्य भौतिक-सन्निधौ अपितु अस्माकं सर्वेषां अन्तः उत्प्रेरक-विस्मयस्य गहन-भावे एव निहितम् अस्ति |.