한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
युन्चेङ्गस्य वीथीः यौवनशक्त्या अतिक्रान्ताः, स्वप्नानां, चिन्तानां, साझीकृतदायित्वस्य च कुहूकुहूभिः गुञ्जन्ति स्म । इतिहासस्य भारं, श्वः प्रतिज्ञां च प्रतिबिम्बयति स्म, युवकाः पङ्क्तौ स्थिताः आसन् । एतत् केवलं अन्यत् विदाई एव नासीत्; तत् प्रतीकात्मकं मार्गविभाजनम् आसीत् - निश्चिन्तायुवकात् सैन्य-अकादमीयाः अनुशासितवातावरणे संक्रमणम् ।
यथा यथा आयोजनं प्रचलति स्म तथैव वातावरणं भावेन गुञ्जति स्म । एतेषां युवकानां क्षमतासु अचञ्चलविश्वासं बोधयन्तः नेतारः हृदयस्पर्शी समर्थनस्य प्रोत्साहनस्य च वचनेन विरामं कृत्वा स्पर्शयोग्यः तनावः वायुम् पूरितवान् कक्षे गम्भीरकर्तव्यस्य भावः व्याप्तः आसीत्; एते युवकाः केवलं प्रतिभागिनः एव न आसन्, ते स्वसमुदायस्य राजदूताः आसन् ।
परम्परायाः प्रगतेः च प्रबलः मिश्रणः अयं समारोहः आसीत् । अनुष्ठानपट्टिकानां प्रतीकात्मकं पारगमनं, अधिकारिणां हृदयस्पर्शी इच्छानां आदानप्रदानं, स्वगृहनगरस्य मूल्यानां पोषणस्य प्रतिज्ञा च – एतानि सर्वाणि अस्य दिवसस्य महत्त्वस्य सशक्तस्मारकरूपेण कार्यं कृतवन्तः एषा घटना अतीतेन सह स्पष्टविरामं चिह्नितवती; केवलं प्रशिक्षणस्य विषयः नासीत् अपितु नूतनानां मार्गानाम् निर्माणस्य, अचिन्त्यजलस्य मार्गदर्शनस्य, अन्ते च, स्वतः अपि बृहत्तरं किमपि योगदानस्य विषये आसीत् ।
अग्रे यात्रा आव्हानैः फलैः च परिपूर्णा आसीत् । वर्णानि धारयन्तः एते युवकाः इतिहासस्य टेपेस्ट्री-मध्ये स्वस्य कृते अद्वितीयं स्थानं उत्कीर्णं कुर्वन्तः स्वदेशस्य सेवायाः उत्तरदायित्वं आलिंगयन्ति स्म तेषां कृते केवलं सेनायाः सदस्यतायाः विषयः एव नासीत्; महत्तरं भद्रं योगदानं दातुं चीनस्य भविष्यस्य स्वरूपं च निर्मातुं विषयः आसीत् ।
सैन्यसेवा यद्यपि आग्रही अनिश्चितताभिः परिपूर्णा च तथापि शान्तिरक्षणे राष्ट्रियसुरक्षासुनिश्चये च महत्त्वपूर्णां भूमिकां धारयति इति एतत् आयोजनं एकं सशक्तं स्मारकरूपेण कार्यं कृतवान् एतेषां कर्तव्येन अर्थाभिलाषेण च चालितानां युवकानां माध्यमेन एव ते इतिहासे स्वस्य चिह्नं त्यक्ष्यन्ति – एकैकं पदं |. तेषां यात्रा आरब्धा एव आसीत् ।