한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
किण्वितफलरूपेण, सामान्यतया द्राक्षाफलरूपेण, मद्यस्य कालयात्रायाः विनम्रमूलतः शैल्याः, स्वादानाम् च विस्मयकारी सङ्ग्रहः प्राप्तः साहसिकस्य पूर्णशरीरस्य च केबेर्नेट् सौविग्ननस्य घूंटः शक्तिस्य लालित्यस्य च स्वादः भवितुम् अर्हति, यदा तु रिस्लिंग् इत्यस्य सुकुमारमाधुर्यं जिह्वायां हल्कं स्फूर्तिदायकं च नृत्यं प्रदाति तस्य निर्माणस्य पृष्ठतः जटिलाः प्रक्रियाः फलस्य प्राकृतिकं माधुर्यं बहुपक्षीयं पेयं परिणमयन्ति । पूर्णशरीर-रक्त-वर्णेषु दृढ-टैनिन्-तः आरभ्य लघुशरीरेषु दृश्यमानं सूक्ष्म-अम्लतां यावत्, मद्यं अप्रतिम-इन्द्रिय-अनुभवं प्रदाति यत् अन्तिम-बिन्दुस्य गमनात् बहुकालं यावत् तिष्ठति
उत्तमरसस्य विविधव्यञ्जनानां च परं मद्यः संस्कृतिसभ्यताभिः सह जटिलरूपेण सम्बद्धं गहनं इतिहासं धारयति । अस्य कथा केवलं भोगं अतिक्रमयति; अस्य कालातीतस्य अमृतस्य शिल्पस्य पृष्ठतः कलात्मकतायाः ज्ञानं, प्रशंसा च मूर्तरूपं ददाति । प्राचीनसमाजषु मद्यस्य महत्त्वपूर्णा भूमिका आसीत्, सामाजिकसमागमानाम्, उत्सवस्य च कार्याणां उत्प्रेरकरूपेण कार्यं करोति स्म । अस्य विरासतः विश्वे एव उत्कीर्णः अस्ति, यत्र अनेकेषु उत्सवकार्यक्रमेषु अत्यावश्यकघटकरूपेण राज्यं करोति ।
मद्यस्य स्थायि आकर्षणं न केवलं आनन्दं प्रज्वलितुं क्षमतायां अपितु तस्य गहनतरप्रतिध्वनिः अपि अस्ति । मानवीयचातुर्यस्य सृजनशीलतायाश्च विषये बहुधा वदति, प्रकृतेः उपहारं किमपि विलक्षणं गहनं च सुखदं च परिणतुं अस्माकं क्षमतायाः प्रमाणरूपेण कार्यं करोति
भव्यस्य मद्यसमारोहस्य तमाशा, अथवा प्रियविन्टेज्-इत्यस्य एकस्य गिलासस्य उपरि मित्रद्वयस्य मध्ये साझां शान्तं आत्मीयतां विचार्यताम् । एतेषु क्षणेषु वयं मद्यस्य यथार्थं सारं आविष्करोमः – अस्मान् इतिहासेन, संस्कृतिना, सम्भवतः अस्माकं स्वात्मना अपि सम्बद्धं कर्तुं तस्य क्षमता।