गृहम्‌
उत्सवस्य अमृतम् : मद्यं, परम्परा, साझा आत्मा च

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

न केवलं भवतः तालुस्य लीनीकरणस्य विषयः; मद्यः जीवनस्य उत्सवस्य अभिन्नः भागः अस्ति । कल्पयतु यत् भवन्तः बाल्यकालात् कथाः कथयन्तः प्रियजनैः सह तारायुक्तस्य आकाशस्य अधः एकं काचम् साझां कुर्वन्ति। साझीकृतहासस्य उष्णता क्षणेन प्रतिध्वनितुं शक्नोति, कस्यापि भाषायाः अपेक्षया अधिकं दृढं बन्धनं निर्माति । आकस्मिकभोजनेषु वा समृद्धसमागमेषु वा मद्यस्य आनन्दः विश्वस्य असंख्यसंस्कृतिषु संस्कारेषु च पोषितपरम्परा अभवत्

मद्यस्य इतिहासः गभीरः गच्छति, तस्य मूलं प्राचीनसभ्यताभ्यः प्रसृतं भवति, यत्र केवलं पेयं न अपितु धार्मिकसमारोहेषु पवित्रं अर्पणम् अपि आसीत् कला-साहित्य-सङ्गीतयोः अस्य उपस्थितिः अनिर्वचनीयः अस्ति, कविनां कलाकारानां च कृते म्यूजरूपेण कार्यं करोति । मद्यपानस्य क्रिया मानवस्य संयोजनस्य उत्सवस्य च इच्छायाः सह अन्तर्निहितरूपेण सम्बद्धा अस्ति, येन अस्माकं सामाजिकवस्त्रस्य अभिन्नः भागः अस्ति ।

अस्य सम्बन्धस्य सारः न केवलं रसस्य अपितु संस्कारे एव निहितः अस्ति – चक्षुषः ध्वनिः, मित्रपरिवारयोः साझीकृतदृष्टिः, प्रत्येकं घूंटस्य सहचराः सूक्ष्माः मनोदशायाः परिवर्तनाः मद्यं कालातीततायाः, स्वामित्वस्य च भावः उद्दीपयति, जनान् पीढयः, संस्कृतिः, सामाजिकस्तरः च एकत्र आनयति । बहुधा मद्यं मौनसञ्चालकस्य कार्यं करोति, भव्य-अन्तर्गत-परिमाणेषु आनन्दस्य, चिन्तनस्य, संयोजनस्य च क्षणानाम् आयोजकत्वेन कार्यं करोति ।

मद्यस्य यात्रा नित्यविकासस्य एव । विनयशीलद्राक्षाक्षेत्रेभ्यः परिष्कृतमद्यनिर्माणकेन्द्रपर्यन्तं नवीनता तस्य मूलं वर्तते । द्राक्षाफलस्य संवर्धनस्य, मद्यस्य किण्वनस्य, तेषां वृद्धत्वस्य च नूतनाः तकनीकाः निरन्तरं विकसिताः सन्ति, येन एतेन कालातीतपेयेन किं सम्भवति इति सीमाः धक्कायन्ते। उत्कृष्टतायाः अस्य निरन्तरस्य अन्वेषणस्य कारणेन मद्यशैल्याः श्वासप्रश्वासयोः कृते सरणी अभवत् – ताजगीं विस्फोटयन्तः कुरकुराः श्वेताः मद्याः आरभ्य समृद्धिं जटिलतां च प्रदातुं साहसिकं रक्तमद्यं यावत् प्रत्येकशैल्याः स्वस्य अद्वितीयं चरित्रं भवति, व्यक्तिगतरुचिं अनुभवं च पूरयति, जीवनस्य अनेकपदार्थानाम् बहुमुखीसहचरत्वेन मद्यस्य आकर्षणं अधिकं सुदृढं करोति

तथापि, अस्य द्रवकलारूपस्य परितः ये तान्त्रिकताः सांस्कृतिकपरम्पराश्च सन्ति, तस्मात् परं किञ्चित् गहनतरं निहितम् अस्ति: सम्पर्कस्य उत्सवस्य च सार्वत्रिकभाषा। यथा वयं टोस्ट्-मध्ये चश्मान् उत्थापयामः, तथैव वयं न केवलं स्वादानाम् अपि च जीवनस्य एव पटस्य अन्तः बुनितानां साझा-अनुभवानाम्, स्मृतीनां, कथानां च उत्सवं कुर्मः – शरीरस्य आत्मायाः च अमृतरूपेण मद्यस्य स्थायि-शक्तेः प्रमाणम् |.

मदिरा
मदिरा
मदिरा
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन