गृहम्‌
पुनर्मिलनस्य भारः

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पुनर्मिलनं शान्तगृहे आरब्धम्, यत्र मसालानां गन्धः अवाच्यवाक्यानां प्रतिध्वनिना सह मिश्रितः आसीत् । मेजः स्थापितः आसीत् – परिचितबनावटानां सिम्फोनी - तेषां वक्षःस्थलेषु प्रचण्डस्य अशांततूफानस्य सर्वथा विपरीतम् । प्रत्येकं भोजनस्य दंशः साझीकृत-इतिहासस्य भारं वहति स्म । विस्मृतपितृमातृणां कृते मौनप्रार्थना सर्वकोणे प्रतिध्वनितवती।

भ्रातुः हस्ताः किञ्चित् कम्पिताः, तस्य दृष्टिः भ्रातुः उपरि निहितः यदा सः श्वेतमद्यस्य एकं पुटं बहिः आनयति स्म – तान् विभक्तवर्षेभ्यः विरुद्धं अवज्ञायाः कार्यम्। तथापि वायुतले तनावः स्थूलः आसीत् यत् तेषां स्मृतयः गलितुं शक्नुवन्ति स्म । ते तत्र स्थितौ, कालातीतनृत्ये गृहीतौ आकृतौ, आनन्दशोकमिश्रितनेत्रे, अवाच्यसत्यस्य कटुमधुरस्वादः अधरे विलम्बितवान्।

यात्रा कठिना आसीत्; प्रत्येकं पदं उत्तराणां अदम्य-अनुसन्धानस्य प्रमाणं, प्रत्येकं माइलं शान्तिार्थं मौन-प्रार्थना। स्मृतयः – कालस्य कष्टस्य च स्तरानाम् अधः गभीरं निहिताः – तेषां प्रत्येकं निःश्वासे पुनरुत्थापिताः आसन् । अन्ते च यदा ते परस्परं पुरतः स्थितवन्तः तदा तेषां मुखं भावानाम् बहुरूपिणी चित्रयति स्म : आशा, भयम्, शोकं, स्थायि आकांक्षायाः भावः च।

तेषां मातुः हस्ताः पुत्रस्य कोटस्य पटं संगृहीतवन्तः यदा सा अश्रुनिरोधयति स्म, तस्याः मुखस्य प्रत्येकस्मिन् कुरकेषु वेदनायाः टेपेस्ट्री प्रविष्टा आसीत् तस्याः अविश्वासविस्तारितनेत्रे तस्य परिवर्तनशीलरूपस्य प्रत्येकं विवरणं अनुसृत्य, तौ कालान्तरस्य प्रमाणं यत् तौ सहते स्म अवाच्यशब्दाः वायुना गुरुरूपेण लम्बन्ते स्म, प्रत्येकं अक्षरं नित्यं अप्राप्यमिव यथार्थं ग्रहीतुं प्रयत्नः आसीत् ।

इव आसीत् यत् तेषां मातुः सम्पूर्णं जीवनं - तस्याः आशाः, स्वप्नाः, चिन्ता च - एकस्मिन् क्षणे एव स्थगितम् आसीत् । एतेषां वर्षाणां भारः, कदापि न आगतं उत्तरस्य प्रतीक्षायाः, तस्याः मुखस्य प्रत्येकं रेखायां उत्कीर्णम् आसीत् । तस्मिन् च कच्चे भावस्य अन्तरिक्षे ते सान्त्वनां प्राप्नुवन्।

वर्षाणि प्रत्येकस्य आत्मानस्य उपरि स्वस्य क्षतिं कृतवन्तः, तान् भग्नाः, भ्रमन्तः च त्यक्तवन्तः । तथापि दुःखस्य अनिश्चिततायाः च स्तरानाम् अधः आशासूत्रः आसीत्, निराशायाः हृदये प्रज्वलितुं संघर्षं कुर्वन् भंगुरः अङ्गारः चिकित्सायाः, क्षमायाः, मेलनस्य च आशा आसीत् - परिवारस्य स्थायिशक्तेः, मानवीयात्मनः लचीलापनस्य च प्रमाणम्।

मदिरा
मदिरा
मदिरा
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन