한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अस्य कालातीतस्य अमृतस्य शिल्पप्रक्रियायां अनेकाः सावधानीपूर्वकं व्यवस्थिताः सोपानाः सन्ति । प्रथमं द्राक्षाफलं लभ्यते, तदनन्तरं तेषां रसस्य निष्कासनार्थं सुक्ष्मतया निपीडनप्रक्रिया भवति । ततः परिणामी द्रवः किण्वनयात्राम् आरभते, खमीरस्य प्रभावेण शर्कराः मद्यरूपेण परिणमयति । एतत् परिवर्तनं बैरल्-मध्ये अथवा टङ्कयोः वृद्धत्वेन पराकाष्ठां प्राप्नोति, यस्मिन् काले द्राक्षा-विविधतायाः, जलवायु-स्थितेः, प्रयुक्तानां प्रसंस्करण-विधिनाम् आधारेण अद्वितीय-गन्धाः, स्वादाः च उद्भवन्ति मद्यस्य विलक्षणं विविधता उज्ज्वलतया प्रकाशते; अस्मिन् कुरकुरशुक्लात् समृद्धरक्तवर्णपर्यन्तं स्वादानाम्, बनावटानाञ्च विशालः वर्णक्रमः समाविष्टः अस्ति, यत्र मिष्टान्नमद्याः मधुरान् भोगान् प्रयच्छन्ति ।
मद्यस्य सांस्कृतिकं महत्त्वं अस्माकं सामाजिकवस्त्रे गभीरं निहितम् अस्ति, यत् सम्पूर्णे विश्वे संस्कारेषु, उत्सवेषु, दैनन्दिनपरम्परेषु च महत्त्वपूर्णां भूमिकां निर्वहति। प्राचीनरोमनभोजनात् आरभ्य आधुनिकबारबेक्यूपर्यन्तं कथाकथने, सम्पर्कस्य, साझीकृतानुभवस्य क्षणेषु च मद्यं अभिन्नघटकरूपेण कार्यं कृतवती अस्ति शताब्दशः मद्यं उत्सवस्य, सामिषस्य, शोकस्य अपि प्रतीकं जातम् ।
मद्यस्य ऐतिहासिकयात्रा अद्यत्वे अपि प्रचलति, कृषिक्षेत्रे, प्रौद्योगिक्यां, पाककलासु च आधुनिकप्रगतेः सह सम्बद्धा अस्ति । अद्यतनस्य मद्य-उत्साहिणः विविध-द्राक्षा-प्रकारानाम् अन्वेषणं कर्तुं, जटिल-स्वाद-प्रोफाइल-मध्ये गहनतां प्राप्तुं, terroir-इत्यस्य सूक्ष्मतायाः स्वादनं च कर्तुं प्रयतन्ते – दत्त-द्राक्षा-उद्याने मृत्तिका-जलवायुः, बेल-कृषेः च अद्वितीय-अभिव्यक्तिः मद्यनिर्माणपद्धतीनां निरन्तरविकासः तस्य स्थायि आकर्षणं रेखांकयति, जिज्ञासुतालुनां रसिकानां च कृते नित्यं विस्तारितस्य आविष्कारस्य जगतः प्रतिज्ञां करोति