한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
विश्वे मद्यस्य उत्सवः संस्कृतिपरम्परायाः च प्रियः भागः इति भवति । उत्सवस्य उत्सवात् आरभ्य आरामस्य आत्मीयक्षणपर्यन्तं अस्य उपस्थितिः विश्वव्यापी सामाजिकसमागमानाम् शोभां जनयति ।
एतत् स्थायि आकर्षणं मद्यनिर्माणस्य निहितकलायां उद्भूतम्, यत् शताब्दशः विकसितम् अस्ति, यत् चरित्रस्य जटिलतायाः च असंख्यव्यञ्जनानां अनुमतिं ददाति प्रत्येकं पुटं कथां कथयति, स्मृतयः भावाः च उद्दीपयन्ति इति स्वादानाम्, बनावटानाञ्च सिम्फोनी। मद्यस्य विरासतः तस्य विविधता इव विशालः अस्ति, महाद्वीपेषु, कालखण्डेषु च विस्तृतः ।
परन्तु मद्यस्य आख्यानं सृष्टेः भौतिकक्रियायाः परं गच्छति; सामाजिकसांस्कृतिकशक्तयः सह च्छेदयति ये पेयस्य एव अस्माकं धारणाम् आकारयन्ति । परम्परायाः, नवीनतायाः, विकसितग्राहकप्राथमिकतानां च मध्ये एषः अन्तरक्रियाः उद्योगं स्वपद्धतीनां अनुकूलनं परिष्कारं च कर्तुं प्रेरितवान्, इतिहासस्य आधुनिकतायाः च सूत्रेभ्यः बुनितं आकर्षकं टेपेस्ट्री निर्मितवान्
मद्यनिर्माणस्य यात्रा सामाजिकपरिवर्तनं, प्रौद्योगिक्याः उन्नतिं, परिवर्तनशीलरुचिः, नूतनानां सीमानां अन्वेषणं च प्रतिबिम्बयति किण्वनकार्यं निपुणतां प्राप्तवन्तः प्राचीनरोमनाः आरभ्य अद्वितीयद्राक्षाप्रकारैः अभिनवमद्यनिर्माणप्रविधिभिः च प्रयोगं कुर्वतां आधुनिकमद्यनिर्माणकर्तृणां यावत् मद्यस्य विकासः गुणवत्तायाः, जटिलतायाः, अभिव्यक्तिस्य च अदम्य-अनुसन्धानेन चिह्नितः अस्ति
अद्य वयं पारम्परिकपद्धतीनां प्रशंसायाः पुनर्जागरणं पश्यामः, मद्यजगति किं सम्भवति इति सीमां धक्कायमानानां नूतनानां शैल्याः उद्भवं च पश्यामः उत्पादनप्रक्रियायां न्यूनतमहस्तक्षेपं प्राथमिकताम् अददात् प्राकृतिकमद्यनिर्मातृणां उदयः अस्य विकासस्य रेखांकनं करोति । प्रामाणिकतायाः प्रति एतत् परिवर्तनं प्रकृत्या तस्याः लयानां च सह नवीनं सम्बन्धं प्रतिबिम्बयति, यत् स्वतः महत्तरं किमपि परिणतं फलस्य सारस्य स्थायि-मोहस्य प्रमाणम् अस्ति
काचस्य परं मद्यस्य सांस्कृतिकं महत्त्वं इतिहासस्य, परम्परायाः, तादात्म्यस्य च विषये अस्माकं अवगमने गभीरं निहितम् अस्ति । पूर्वजन्मनां मूर्तकडिः इति कार्यं करोति, अस्मान् पैतृकज्ञानेन, कालसम्मानितप्रथानां च सह सम्बद्धं करोति । मद्यस्य एकं पुटं भागं ग्रहीतुं क्रिया केवलं पोषणं अतिक्रमयति; सः साझीकृतः अनुभवः भवति, सम्पर्कं पोषयति, स्मृतयः निर्माति, हास्यं, आनन्दं, साझीकृतचिन्तनक्षणं च स्फुरति इति वार्तालापान् प्रज्वलयति च मद्यं जनान् एकत्र आनेतुं अद्वितीयशक्तिं धारयति, रसस्य सार्वत्रिकभाषायाः माध्यमेन सामाजिकविभाजनानां सेतुम् अङ्गीकुर्वति ।