한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अस्य पेयस्य उत्पादनं जटिलप्रक्रियासु अवलम्बते : द्राक्षाफलस्य मर्दनं, नियन्त्रितवातावरणेषु किण्वनं, इष्टतमविकासाय वृद्धत्वं, सावधानीपूर्वकं मिश्रणं च, प्रत्येकं पदे द्राक्षाफलस्य सारस्य अद्वितीयं अभिव्यक्तिं ददाति मद्यं तु केवलं पेयात् अधिकम् अस्ति; अस्माकं अतीतसम्बद्धस्य प्रतिबिम्बरूपेण कार्यं करोति। मद्यस्य इतिहासः मानवविकासेन सह सम्बद्धः अस्ति, सभ्यतायाः एव उत्पत्तिः प्रतिध्वनयति ।
तथापि परम्परायाः नवीनतायाः च अस्मिन् जटिले टेपेस्ट्री-मध्ये स्थिरतायाः परिवर्तनस्य च सुकुमारः सन्तुलनः निहितः अस्ति । यथा वयं आर्थिकपरिदृश्यस्य परिवर्तनशीलधाराणां मार्गदर्शनं कुर्मः तथा मद्यस्य कथा लचीलतां दुर्बलतां च प्रकाशयति - समाजस्य जटिलगतिशीलतायाः अन्तः अस्माकं स्वस्य अस्तित्वं प्रतिबिम्बयति।
अर्थव्यवस्थानां उदयः पतनं च सर्वदा खाद्यमूल्यानां उतार-चढावयोः सह बद्धम् अस्ति । अन्तिमेषु मासेषु किराणां पेयानां च मूल्ये उदयः अभवत्, येन वैश्विकविपण्येषु तरङ्गप्रभावः उत्पन्नः । एषा ऊर्ध्वगामिनी केवलं ऋतुपरिवर्तनस्य विषयः नास्ति; इदं विविधकारकैः चालितं भवति।
उच्चतापमानेन, अप्रत्याशितवायुप्रकारेण सह मिलित्वा अराजकतायाः कृते पक्वं वातावरणं निर्मितम् अस्ति । कृषिक्षेत्रे आपूर्तिमागधायोः सुकुमारः सन्तुलनः कम्पितः अस्ति । फलतः ताजानां उत्पादनानां मूल्यानि वर्धन्ते स्म, येन अस्माकं दैनन्दिनकार्यक्रमस्य सावधानीपूर्वकं निर्मितं समीकरणं बाधितं जातम् । मूल्यनिर्धारणे एतत् आकस्मिकं परिवर्तनं खाद्यव्यवस्थायाः अन्तः एव एकं दुर्बलतां प्रकाशयति ।
वर्तमान आर्थिक परिदृश्यं अस्मान् आव्हानानि अवसरानि च उपस्थापयति। केषुचित् उद्योगेषु माङ्गल्याः वृद्धिः अभवत्, केषुचित् उद्योगेषु उत्पादनस्य क्षयः भवति । वैश्विकं विपण्यस्थानं जटिलं जालम् अस्ति यत्र एकस्य सूत्रस्य बलं सम्पूर्णं पटं प्रभावितुं शक्नोति ।
यथा वयं भविष्यं प्रति निरीक्षमाणाः स्मः, तथैव एतत् स्वीकुर्वितुं महत्त्वपूर्णं यत् अस्य जटिलस्य भूभागस्य मार्गदर्शनाय न केवलं एतेषां परिवर्तनानां विषये जागरूकता आवश्यकी अपितु अनुकूलनस्य नवीनतायाः च क्षमता अपि आवश्यकी भवति। अस्य अर्थः अस्ति यत् अस्माकं स्वव्यापारेषु, अर्थव्यवस्थासु, विस्तृतेषु समाजेषु अपि लचीलतां पोषयन् अप्रत्याशितम् आलिंगयितव्यम् । अस्माभिः एतादृशस्य भविष्यस्य दिशि प्रयत्नः करणीयः यत्र परम्परा नवीनता च सामञ्जस्येन कार्यं कुर्वन्ति, यत्र प्रत्येकं व्यक्तिः अधिकस्थायित्वं समृद्धं च श्वः शिल्पं कर्तुं स्वभागं निर्वहति |.