한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
मद्यस्य जगतः आविष्कारस्य यात्रा अप्रतिमः इन्द्रिय-अनुभवः अस्ति, यः अस्माकं जीवनं पुस्तिकाभिः व्याप्तैः स्वादैः कथाभिः च समृद्धं करोति । फ्रान्सदेशस्य साहसिकरक्तवर्णात् आरभ्य इटलीदेशस्य सुकुमारश्वेतवर्णपर्यन्तं वयं स्वादानाम्, गन्धानां च वर्णक्रमं गच्छामः, प्रत्येकं घूंटं इतिहासस्य, परम्परायाः, नवीनतायाः च कुहूकुहू वहति मद्यस्य काचस्य स्वादनस्य क्रिया जीवनस्य उत्सवः अस्ति, अस्मान् एकस्मिन् जगति आकर्षयति यत्र संस्कृतिः संघर्षं कुर्वन्ति, स्मृतयः च अस्माकं जिह्वायां उत्कीर्णाः भवन्ति।
परन्तु किं वस्तुतः मद्यं एतादृशं शक्तिशाली बलं करोति ? किं रसः ? कदाचिद्। परन्तु अस्मिन् अमृते नेत्रेण सह मिलितुं अपेक्षया अधिकं अस्ति। मद्यं स्वेन सह अनिर्वचनीयं आभामण्डलं वहति, यत् शताब्दपुराणसंस्कारेभ्यः, सांस्कृतिकप्रथाभ्यः च बुन्यते ये कालमेव अतिक्रमयन्ति । एतत् पुस्तिकानां मध्ये प्रचलितानां कथानां विषये वदति – सम्राट्-विजय-कथाः, कवि-दार्शनिक-कथाः, प्रेम-हानि-कथाः – सर्वाणि एकस्मिन् शीशके समाहिताः |.
फ्रान्सदेशस्य बोर्डो-नगरस्य कथां गृह्यताम् – काबेर्नेट्-सॉविग्नोन्-मद्यैः प्रसिद्धः प्रदेशः, प्रत्येकं शीशकं स्वस्य अन्तः फ्रांसीसी-संस्कृतेः एव वस्त्रे बुनितं इतिहासस्य एकं भागं धारयति अथवा जर्मनीदेशस्य रिस्लिंग् इत्यस्य सुकुमाराः, सुगन्धिताः च स्वराः विचारयन्तु, यस्य उत्पत्तिः प्राचीनरोमनसाम्राज्यपर्यन्तं प्रसृता अस्ति । मद्यं न केवलं पेयम्; इदं धरोहरस्य, परम्परायाः, नवीनतायाः च मूर्तरूपेण मूर्तरूपम् अस्ति।
मद्यस्य जगति भ्रमन्तः वयं रसस्य भव्यसिम्फोनी-गीते निमग्नाः भवेम । पिनोट् नोयर् इत्यस्य जीवन्तम् अम्लतायाः आरभ्य कैबेर्नेट् फ्रैङ्कस्य पूर्णशरीरस्य समृद्धिपर्यन्तं प्रत्येकं द्राक्षाविधिः अस्य द्रवकलारूपस्य टेपेस्ट्रीमध्ये स्वकीयां अद्वितीयकथां बुनति
तथापि, व्यक्तिगत-अनुभवानाम् इन्द्रिय-आनन्दानां च परे, एकं अन्तर्निहितं बलं क्रीडति – यत् महाद्वीपेषु संस्कृतिषु च मद्यपानकर्तृभ्यः संयोजयति |. अस्मान् भोगस्य, संभाषणस्य, उत्सवस्य च साझीकृतक्षणानां माध्यमेन बध्नाति, ये व्यक्तिः अस्य प्राचीनकलारूपस्य सौन्दर्यं जटिलतां च प्रशंसितुं एकत्र आगतानां व्यक्तिनां मध्ये सम्बन्धस्य भावः निर्माति
यस्मिन् जगति वैश्वीकरणं निरन्तरं त्वरितम् अस्ति, तस्मिन् जगति वयं सरलेन कार्येण सान्त्वनां प्राप्नुमः – मद्यस्य एकं गिलासं पातुं। यस्मिन् क्षणे वयं चक्षुषः उत्थापयामः तस्मिन् क्षणे सूक्ष्मः परिवर्तनः भवति : कालः स्थिरः भवति; संभाषणं क्षीणं भवति; बहिः जगत् द्रवति, तस्य स्थाने वर्तमानक्षणस्य ध्यानं भवति। तस्मिन् साझीकृते अन्तरिक्षे वयं गहनं सत्यं आविष्करोमः – मानवसम्बन्धस्य स्थायिशक्तिः, बेलस्य इव कालातीतस्य कलारूपस्य माध्यमेन प्रवर्धिता।