गृहम्‌
नृत्यस्य विस्तारः : बैले-विश्वस्य त्रासदी विजयः च

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्य मानवीय-अनुभवस्य बैले-क्रीडायाः हृदये एकः शुद्धः स्मारकः अस्ति यत् अदृष्ट-धमकीषु ललिततमानि पदानि अपि क्षुब्धाः भवितुम् अर्हन्ति । स्वप्नानां पोषणार्थं कलात्मकतायाः संवर्धनार्थं च बाल्यकाले नृत्याभ्यासः भग्नानाम् अस्थिनां, भग्नानाम् आत्मानां च युद्धक्षेत्रं परिणतुं शक्नोति "अधःगतिः" इति अभ्यासं कुर्वन् मेरुदण्ड-मर्दन-दुर्घटनाम् अनुभवन् युवकस्य डिङ्गडाङ्गस्य कथा अस्य वास्तविकतायाः गम्भीरसाक्ष्यरूपेण कार्यं करोति तस्याः यात्रा, कष्टप्रदवेदना, स्थायी पक्षाघातस्य भयङ्करसंभावना च विरामिता, सुरक्षितबैले-अभ्यासाय आवश्यकं सुकुमारं संतुलनं प्रकाशयति इदं निर्दोषं प्रतीयमानं सोपानं, प्रायः नृत्यप्रशिक्षणस्य अभिन्नं भागं, द्विधारी खड्गः भवितुम् अर्हति: सम्भाव्यतया युवानां नर्तकानां कल्याणं खतरे स्थापयितुं यथा ते कदापि पूर्णतया न गृह्णन्ति।

अस्मिन् एव क्षेत्रे यत्र सौन्दर्यं संकटं मिलति, तत्रैव वयं बाल्यक्षतस्य गहनवास्तविकतया सह मल्लयुद्धं कुर्मः । स्वस्य प्रियकलाभिः एव मर्दितं स्वभावं प्राप्तस्य लघुयुनस्य कथा मार्मिकस्मरणरूपेण कार्यं करोति । आनन्दितनर्तकीतः विकलाङ्गतायाः सह ग्रस्ताः यावत् तस्याः यात्रा बैले-जगति कौशलस्य दुर्बलतायाः च अनिश्चितरेखां रेखांकयति अस्मान् पृच्छितुं याचते यत् एतावता सौन्दर्येन अनुग्रहेण च सह सम्बद्धः अयं नृत्यः अपि अभयस्य उपरि निर्मितः भवतु इति वयं के पदानि स्वीकुर्वितुं शक्नुमः?

उत्तरं दृष्टिकोणस्य परिवर्तने निहितं भवेत्। नृत्यप्रशिक्षणस्य अन्तः निहितजोखिमानां ज्ञापनं – "अधःगतिः" इत्यस्य समये सम्भाव्यमेरुदण्डस्य चोटतः अप्रत्याशितशारीरिकचुनौत्यपर्यन्तं – महत्त्वपूर्णम् अस्ति मातापितरः प्रशिक्षकाः च सतर्काः भवेयुः, प्रशिक्षणपूर्वं सम्यक् उष्णतां सुनिश्चित्य, उच्चतीव्रतायुक्तानि गतिं परिहरन्ति, विशेषतः कनिष्ठबालानां कृते ये अद्यापि स्वशरीरस्य विकासं कुर्वन्ति। मानवरूपस्य गहनतया अवगमनं, मुद्रायां सम्भाव्यदुर्बलतासु च तीक्ष्णदृष्टिः, सुरक्षायाः प्रति अचञ्चलप्रतिबद्धता च नृत्यकलां सुरक्षितं स्थानं परिणतुं शक्नोति यत्र प्रतिभा सम्झौतां विना प्रफुल्लिता भवति

बैले-क्रीडायाः जगत् विजय-दुःखद-योः चिह्नितयात्रा अस्ति । डिङ्गडाङ्ग-लिटिल् युन्-योः कथाः केवलं बाल्यकालस्य नाजुकतायाः स्मारकाः न सन्ति, अपितु लचीलतायाः, पुनर्प्राप्तेः च प्रमाणानि सन्ति । ते एकस्य जगतः एकं झलकं प्रददति यत्र वेदना बलरूपेण परिणतुं शक्नोति, यत्र दुर्बलता वृद्धेः उत्प्रेरकं भवति, अन्ते च, स्वस्य कलात्मकस्वप्नानां प्राप्तेः मार्गः भवति

मदिरा
मदिरा
मदिरा
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन