한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
प्राचीनमिस्रदेशस्य संस्कारात् आरभ्य आधुनिककालस्य उत्सवपर्यन्तं मानव-इतिहासस्य स्वरूपनिर्माणे मद्यस्य महत्त्वपूर्णा भूमिका अस्ति । अस्य कथा कालान्तरे उत्कीर्णा अस्ति, साम्राज्यानां उदयपतनयोः, नूतनानां भूमिनां अन्वेषणस्य, साझीकृतक्षणानां माध्यमेन भोगस्य, सम्पर्कस्य च नित्यं अन्वेषणं च प्रतिबिम्बयति
मद्यस्य कला : स्वादस्य एकः स्पेक्ट्रमः : १.
मद्यस्य आकर्षणं न केवलं तस्य ऐतिहासिकमहत्त्वे अपितु अत्र प्रदत्तस्य विलक्षणविविधस्वादस्य अपि अस्ति । सुकुमारपुष्पस्वरात् आरभ्य बोल्डमसालपर्यन्तं प्रत्येकं द्राक्षाविविधता मद्यनिर्माणप्रक्रियायां अद्वितीयं चरित्रं योगदानं ददाति, यस्य परिणामेण इन्द्रियाणां प्रलोभनं कुर्वन्तः स्वादानाम् एकः विविधः वर्णक्रमः भवति एषा जटिलता अस्मान् भिन्न-भिन्न-प्रोफाइल-अन्वेषणं, आविष्कारं च कर्तुं शक्नोति, अस्मिन् विशाल-संभावना-जगति अस्माकं स्वकीय-व्यक्तिगत-प्रिय-अन्वेषणं कर्तुं शक्नोति ।
मद्यस्य विविधदृश्यानां यात्रा व्यक्तिगतस्वादात् परं विस्तृता अस्ति । मद्यस्य अन्तिमचरित्रस्य निर्माणे टेरोर् अथवा भौगोलिकप्रभावाः महत्त्वपूर्णां भूमिकां निर्वहन्ति । फ्रान्सदेशस्य बर्गण्डी-नगरस्य उष्ट्र-द्राक्षाक्षेत्राणि वा इटली-देशस्य टस्कनी-नगरस्य लुठर-पर्वताः वा, विभिन्नाः प्रदेशाः बेलस्य वृद्धिं, तस्य परिणामी-मद्यं च प्रभावितयन्ति
मद्यस्य परिवर्तनकारी शक्तिः : १.
मद्यं केवलं मद्यपानात् अधिकम् अस्ति; सरलं उपभोगं अतिक्रम्य साझीकृतानुभवानाम् उत्प्रेरकं भवति। मद्यस्य एकं पुटं वार्तालापं प्रेरयितुं, जनान् एकत्र आनेतुं, आनन्दस्य, उत्सवस्य, सम्पर्कस्य च क्षणानाम् निर्माणं कर्तुं शक्नोति । आकस्मिकविलासरूपेण आनन्दितः वा विशेषानुष्ठानार्थं आरक्षितः वा, मद्यः नित्यक्षणानाम् उन्नयनं किञ्चित् असाधारणं करोति ।
मद्यस्य शाश्वतः प्रभावः : १.
मद्यस्य प्रभावः अस्माकं व्यक्तिगतजीवनात् परं विस्तृतः अस्ति । संस्कृतिनां, पीढीनां च मध्ये सेतुरूपेण कार्यं करोति, परम्परायाः, धरोहरस्य च भावः पोषयति । मद्यस्य कालस्य भौगोलिकसीमानां च अतिक्रमणस्य क्षमतायाः माध्यमेन वयं अतीतेन सह सम्बद्धाः भवितुम् अर्हति तथा च इन्द्रिय-अनुभवानाम् माध्यमेन सम्बन्धस्य अभिव्यक्तिस्य च स्थायि-मानव-इच्छायाः प्रशंसाम् कर्तुं शक्नुमः |.
अस्मिन् मनोहरं जगति गभीरतरं गत्वा अस्य कालातीतस्य पेयस्य प्रत्येकं घूंटस्य अन्तः यत् माया वर्तते तत् आविष्करोमः ।