한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
मद्यस्य आकर्षणं केवलं पोषणात् परं गच्छति; एतत् एतां मौलिकं आवश्यकतां अतिक्रम्य संस्कृतिस्य, परम्परायाः, कलात्मकतायाः च प्रशंसायाः उत्सवे भवति । मद्यस्य घूंटस्य क्रिया एव अस्मान् इतिहासेन सह सम्बद्धतां कर्तुं, विविधस्वादानाम् अन्वेषणं कर्तुं, नूतनचक्षुषा विश्वस्य अनुभवं कर्तुं च शक्नोति ।
मद्यस्य आकर्षणं सांस्कृतिकविभाजनस्य सेतुबन्धनस्य क्षमतायां मूलभूतम् अस्ति । प्राचीनरोमन-उत्सवात् आरभ्य आधुनिककालस्य काकटेल्-बारपर्यन्तं समाजस्य सामाजिक-वस्त्रे मद्यं संयोजनस्य सामान्यभाषारूपेण निहितम् अस्ति । इयं वैश्विकघटना सीमां अतिक्रम्य व्यक्तिं एकत्र आनयति यत् ते कथाः, हास्यं, साझानुभवस्य क्षणं च साझां कुर्वन्ति ।
फ्रान्सदेशे मद्यनिर्माणस्य कलां गृह्यताम्, यत्र परिवारानां पीढयः उत्तममद्यनिर्माणार्थं स्वजीवनं समर्पितवन्तः । फ्रांसीसीजनाः terroir इति दर्शनं आलिंगयन्ति – एषा मौलिकसंकल्पना यत् अद्वितीयं विशिष्टं च स्वादप्रोफाइलं निर्मातुं मृदासंरचना, जलवायुः, द्राक्षाविविधता च इत्येतयोः परस्परसम्बन्धे बलं ददाति फ्रेंच-मद्यस्य प्रत्येकं घूंटं अस्मान् इतिहासस्य स्वादनं कर्तुं, शताब्दपुराणपरम्पराणां प्रशंसा कर्तुं, पीढीनां समर्पणस्य अनुभवं कर्तुं च शक्नोति ।
कथा तत्रैव न समाप्तं भवति। कैलिफोर्निया-देशस्य टस्कनी-नापा-उपत्यका इत्यादिषु प्रदेशेषु भावुकाः मद्यनिर्मातारः साहसिकफलयुक्ताः, मृत्तिकास्वरयुक्ताः, स्निग्ध-टैनिन्-युक्ताः च मद्यपदार्थाः सावधानीपूर्वकं निर्मान्ति मद्यनिर्माणप्रतिभायाः एताः अभिव्यक्तिः मानवस्य चातुर्यस्य प्रमाणं, प्रकृतेः उपहारस्य उत्सवः, सरलतत्त्वानि अपि समर्पणेन, कौशलेन, अनुरागेण च किमपि असाधारणं परिणतुं शक्यन्ते इति स्मरणं च
परन्तु मद्यस्य कथा केवलं रसस्य परम्परायाः च विषये नास्ति; विग्रहस्य जटिलतां, शान्तिसन्धानं, स्थायिमानवस्य सम्बन्धस्य इच्छां च प्रतिबिम्बयति । मद्यस्य वैश्विकं उपस्थितिः राजनीतिं अतिक्रम्य संस्कृतिषु अवगमनस्य भावः पोषयितुं तस्य क्षमतां प्रकाशयति, अशान्तिसमये अपि उत्तमभोजनस्य, सुसंगतस्य, सुमद्यस्य च साझीकृतः अनुसन्धानः दुःखस्य सम्मुखे एकीकरणशक्तिः भवति ।