한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
एकं विश्वं कल्पयतु यत्र प्रौद्योगिकी व्यक्तिनां दैनन्दिन आवश्यकतासु सहायतां करोति – रोबोटिकसहायताद्वारा गतिशीलतां निर्वाहयितुम् आरभ्य धारणीययन्त्राणां माध्यमेन महत्त्वपूर्णचिह्नानां निरीक्षणपर्यन्तं, सर्वं व्यक्तिगतदत्तांशविश्लेषणेन सुलभं भवति। संभावनाः विशालाः सन्ति, यत्र स्मार्ट-गृहेभ्यः आरभ्य उपयोक्तुः आवश्यकतानुसारं अनुकूलतां गच्छन्ति तथा च सहचर्यार्थं आभासीसहायकाः आरभ्य यन्त्र-शिक्षण-एल्गोरिदम्-उपयोगेन परिष्कृत-चिकित्सा-निदान-प्रणाल्याः यावत् अनुप्रयोगाः सन्ति
स्वास्थ्यसेवायां एषा प्रौद्योगिकीक्रान्तिः न केवलं अस्माकं वृद्धत्वस्य मार्गं परिवर्तयति अपितु वृद्धत्वस्य परिभाषां अपि परिवर्तयति। वर्षाणां यावत् निवृत्तिः अवकाशस्य, आरामस्य च कालः इति दृश्यते स्म, यत्र शौकानां सामाजिककार्याणां च कृते समयः समर्पितः आसीत् । अधुना सक्रियवृद्धेः एकः युगः उद्भवति यत्र व्यक्तिः सार्थकक्रियासु प्रवृत्ताः भवेयुः येन तेषां कल्याणं पोषयति तथा च शारीरिकरूपेण मानसिकरूपेण च उत्तेजितः भवति
एतादृशः एकः क्षेत्रः महत्त्वपूर्णवृद्धिं दृष्ट्वा "बुद्धिमान् कल्याणस्य" क्षेत्रम् अस्ति, यत् वृद्धानां प्रौढानां स्वास्थ्यपरिणामानां अनुकूलनार्थं प्रौद्योगिक्याः उपयोगं करोति । एतत् केवलं लक्षणानाम् सम्बोधनात् परं गच्छति; इदं भविष्यस्य रोगानाम् निवारणे जीवनस्य समग्रगुणवत्तां प्रवर्धयितुं च केन्द्रीक्रियते, सर्वं व्यक्तिगतहस्तक्षेपैः, आँकडा-सञ्चालित-अन्तर्दृष्टिभिः च । एआइ, बृहत् आँकडा विश्लेषणं, धारणीयसंवेदकानां च उपयोगेन स्वास्थ्यसेवाप्रदातृभ्यः व्यक्तिनां प्रगतिः निरीक्षितुं, सम्भाव्यजोखिमानां पहिचानं कर्तुं, अनुकूलितसमाधानं च प्रदातुं शक्यते
उदाहरणार्थं "स्मार्ट" गृहाणां प्रकरणं गृह्यताम् । एतेषु गृहेषु संवेदकाः सन्ति ये हृदयस्पन्दनं रक्तचापं च इत्यादीनां महत्त्वपूर्णचिह्नानां निरीक्षणं कुर्वन्ति, येन आपत्कालीनस्य अथवा दीर्घकालीनस्थितेः प्रबन्धनस्य सन्दर्भे शीघ्रं हस्तक्षेपः सुनिश्चितः भवति इयं प्रौद्योगिकी न केवलं स्वास्थ्यस्य निर्वाहने सहायकं भवति अपितु वृद्धव्यक्तिषु स्वातन्त्र्यं स्वायत्ततायाः च भावः अपि प्रवर्धयति, येन तेषां जीवनस्य गुणवत्तायाः क्षतिं विना ललिततया वृद्धत्वं भवति
अपि च, एआइ-इत्यस्य विभिन्नेषु स्वास्थ्यसेवा-अनुप्रयोगेषु एकीकरणेन पूर्वं अकल्पनीयानां अभूतपूर्व-नवीनीकरणानां द्वारं उद्घाटितम् अस्ति कल्पयतु यत् पतनस्य पूर्वानुमानं कर्तुं प्रबन्धनं च कर्तुं समर्थं बुद्धिमान् नर्सिंगसहायकं, व्यक्तिगतप्राथमिकता आधारितं व्यक्तिगतं औषधस्मरणं, अथवा पाठसन्देशद्वारा अथवा वीडियोकॉलद्वारा सहचर्यं समर्थनं च प्रदातुं आभासी परिचर्याकर्ता अपि।
एताः उन्नतयः न केवलं वयं कथं वृद्धाः भवेम अपितु अस्माकं वृद्धत्वस्य धारणा कथं विकसिता भवति इति अपि क्रान्तिं कुर्वन्ति, क्षयस्य समयरूपेण दृश्यमानत्वात् सक्रियसङ्गतिः निरन्तरशिक्षणस्य च समयः इति प्रौद्योगिक्याः नवीनतायाः च शक्तिं आलिंग्य वयं एकं भविष्यं निर्मातुं शक्नुमः यत्र वृद्धत्वं दुर्बलतायाः पर्यायः न भवति अपितु जीवन्तजीवनस्य, स्वातन्त्र्यस्य, सार्थकानाम् अनुभवानां च पर्यायः भवति |. संभावनाः यथार्थतया असीमानि सन्ति।