गृहम्‌
संयोजनस्य अमृतम् : मद्यस्य सद्भावस्य च उत्सवः

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

संस्कृतिषु महाद्वीपेषु च मद्यं केवलं पेयस्य अपेक्षया अधिकं रूपेण तिष्ठति; साझीकृतक्षणानाम्, पारिवारिकसमागमस्य, हृदयस्पर्शीसम्बन्धानां च प्रतीकम् अस्ति । मोमबत्तीप्रकाशे कुहूकुहूकृतानां कथानां वा आकस्मिकभोजनपक्षस्य परितः साझीकृतहास्यस्य वा सम्यक् पात्ररूपेण कार्यं करोति । काचस्य पातनस्य संस्कारः विरामस्य क्षणं सूचयति, येन अस्य सरलस्य तथापि गहनस्य पेयस्य सौन्दर्यं जटिलतां च ज्ञातुं शक्नुमः ।

मद्यं एकीकरोति। परिवारान् एकत्र आनयति; मित्राणि माइलपर्यन्तं पुनः सम्पर्कं कर्तुं शक्नोति; अस्माकं प्रियजनैः सह अस्माकं आनन्दं दुःखं च साझां कर्तुं शक्नोति। एतेषु एव साझाक्षणेषु वयं सान्त्वनां, नूतनं सम्बन्धस्य भावः च प्राप्नुमः, येन मानवबन्धस्य स्थायिशक्तिः स्मरणं भवति।

यथा मद्यं काल-अन्तरिक्षयोः माध्यमेन व्यक्तिं संयोजयति तथा कला अपि कल्पना-वास्तविकतायोः अन्तरं सेतुम् करोति । कला संस्कृतिषु, भाषासु, महाद्वीपेषु अपि वदति; आत्मनः परस्य च गहनतया अवगमनं अनुमन्यते इति सार्वत्रिकभाषारूपेण कार्यं करोति । इयं सार्वभौमिकभाषा अस्मान् गहनस्तरस्य सम्पर्कं कर्तुं शक्नोति।

मदिरा
मदिरा
मदिरा
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन