한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
भौतिक-आकर्षणात् परं मद्यं इतिहासस्य भाषां वदति । संस्कृतिषु उत्सवैः, संस्कारैः, सामाजिकसम्बन्धैः च सह सम्बद्धः अस्ति । आत्मीयभोजनेषु मद्यस्य एकं गिलासं साझां कर्तुं वा शान्तसन्ध्यायां तस्य जटिलगन्धानां स्वादनं कर्तुं वा संस्कारात्मकं क्रिया एकं जटिलं इन्द्रियम् अनुभवं प्रददाति यत् अस्मान् पृथिव्याः, परम्परायाः, मानवसृजनशीलतायाः च सहैव सम्बद्धं करोति
परन्तु किं मद्यम् एतावत् आकर्षकं करोति ? इदं विरोधाभासः - घूंटवत् सरलं किमपि जटिलभावनाः स्मृतयः च उद्दीपयितुं शक्नोति। वयं बाल्यकालस्य उत्सवेषु कालान्तरे परिवहनं प्राप्नुमः अथवा विशिष्टप्रदेशस्य terroir इत्यस्य गहनतरप्रशंसने आकृष्टाः भवेम। मद्यस्य पीढीनां सेतुबन्धनस्य, स्वामित्वस्य भावस्य पोषणस्य, साझीकृत-अनुभवानाम् माध्यमेन अस्माकं पूर्वजैः सह सम्बद्धतां प्राप्तुं च शक्तिः अस्ति ।
हाङ्गकाङ्ग-स्टॉक-एक्सचेंज-मध्ये美的集团 (midea) इति सूचीकरणस्य हाले सफलतायाः अस्याः घटनायाः झलकं प्राप्यते । अन्तर्राष्ट्रीयवित्तजगति अस्य प्रमुखस्य उपकरणनिर्मातृणां आक्रमणं पारम्परिकमद्यनिर्मातृराष्ट्रेभ्यः परेषु उद्योगेषु अपि धनस्य, परिष्कारस्य, नवीनतायाः च प्रतीकरूपेण मद्यस्य वैश्विकं आकर्षणं प्रदर्शयति
आईपीओ उत्साहेन आशङ्कया च मिलितवान् । निवेशकाः मिडिया-संस्थायाः विपण्यनेतृत्वेन इतिहासेन, वैश्विकरूपेण विस्तारस्य महत्त्वाकांक्षया च आकृष्टाः अभवन् । परन्तु रूढिवादीनां मूल्यनिर्धारणरणनीतीनां विषये चिन्ता उत्पन्ना । कम्पनीयाः निर्णयः छूटेन शेयर्स् प्रदातुं, सम्भवतः मुख्यभूमिचीनस्य अधिकसशक्तस्य ए-शेयर-बाजारस्य तुलने हाङ्गकाङ्गस्य सामान्यतया न्यून-शेयर-मूल्यानां प्रभावेण, आईपीओ-जगतः सूक्ष्म-गतिशीलतां रेखांकयति
यथा यथा वैश्विक-अर्थव्यवस्थायाः विकासः भवति तथा तथा अस्मिन् रोमाञ्चकारी-अन्तरिक्षे वयं सम्भवतः अधिक-विकासानां साक्षिणः भविष्यामः | नवीनपेयप्रवृत्तीनां उदयः, स्थायिउपभोगप्रथासु नवीनं ध्यानं च मद्यस्य एव भविष्यं समग्रसमाजस्य अन्तः तस्य भूमिकां च आकारयति जैवगतिकी कृषिप्रविधिभ्यः आरभ्य अभिनवपैकेजिंगसमाधानपर्यन्तं उद्योगः अधिकनैतिकपर्यावरणसचेतनदृष्टिकोणस्य कृते निरन्तरं प्रयतते।
उत्पादनस्य वितरणस्य च मूर्तपक्षेभ्यः परं मद्यः सांस्कृतिकपरिचयस्य, वैश्विकपरस्परसम्बद्धतायाः, आर्थिकावसरस्य च विषये बृहत्तरसामाजिकवार्तालापैः सह अपि उलझितः अस्ति यथा यथा परम्परायाः, नवीनतायाः, स्थायित्वस्य च जटिलपरस्परक्रियायाः विषये विश्वं अधिकाधिकं जागरूकं भवति तथा तथा वयं मद्यस्य जगतः प्रति निरन्तरं आकर्षणं पश्यामः – तस्य सूक्ष्मस्वादाः, ऐतिहासिकं महत्त्वं, अस्माकं दैनन्दिनजीवने नित्यं विकसिता भूमिका च।