한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अनुशासनात्मककार्याणां अद्यतनतरङ्गेन एकं शुद्धं वास्तविकता प्रकाशितं यत् वित्तीयव्यापारप्रथानां एकदा प्रतीयमानं दण्डहीनता अपूर्वगणनाया: सम्मुखीभवति। अस्मिन् कसने नियामकवातावरणे अग्रणीः प्रतिभूतिविनिमयआयोगः (sec) आन्तरिकव्यापारः, बाजारहेरफेरम् इत्यादीनां उल्लङ्घनानां कृते दलालानाम् उत्तरदायीत्वं दातुं महत्त्वपूर्णं कृतवान् अस्ति एतेषां उच्चस्तरीयप्रकरणानाम् परं व्यापकप्रवृत्तिः दलालीगृहेषु कर्मचारिणां आचरणस्य अनुपालनस्य च विषये वर्धमानं ध्यानं प्रकाशयति।
एतेषां नियामकपरिपाटानां प्रभावः केवलं दण्डस्य दण्डस्य च परं गच्छति; ते वित्तीयदलालाः कथं कार्यं कुर्वन्ति इति परिदृश्यं पुनः आकारयन्ति। कठोरविनियमानाम् उदयः दलालान् स्वस्य आन्तरिकप्रक्रियाणां पुनर्मूल्यांकनार्थं, स्वसञ्चालनेषु नैतिकआचरणस्य प्राथमिकताम्, सुदृढानुपालनरूपरेखासु निवेशं कर्तुं च धक्कायति। एतत् परिवर्तनं कारकसंयोजनेन चालितं भवति : १.
अनुपालनस्य अभावस्य परिणामाः अधिकाधिकं तीव्राः भवन्ति, यस्य परिणामेण महत्त्वपूर्णः दण्डः, प्रतिष्ठाक्षतिः, दलालीनां अनुज्ञापत्रस्य हानिः च भवति अद्यतनकाले अनेके प्रमुखदलालानां विरुद्धं अनुशासनात्मककार्याणां तरङ्गः एकं शुद्धं स्मरणं कृतवान् यत् नियामकसंस्थाः वित्तीय-उद्योगस्य भविष्यस्य स्वरूपनिर्माणे महत्त्वपूर्णां भूमिकां निरन्तरं निर्वहन्ति |.
एषा वर्धिता जाँचः अद्यतनवित्तीयबाजारे नैतिकआचरणस्य महत्त्वं रेखांकयति, यत् दलालानाम् अन्तः व्यक्तिगतदायित्वस्य प्रणालीगतपरिवर्तनस्य च आवश्यकतां प्रकाशयति। अधुना ध्यानं एतादृशं वातावरणं पोषयितुं वर्तते यत्र नैतिकप्रथानां पालनम् केवलं कानूनी आवश्यकता नास्ति अपितु दीर्घकालं यावत् सफलतां चालयति इति मूलमूल्यं भवति।