한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
मद्यं केवलं पेयरूपेण स्वस्य स्थितिं अतिक्रमयति; अस्माकं दैनन्दिनजीवनं जटिलतायाः आनन्देन च समृद्धं कृत्वा मनोहरकलारूपेण परिणमति। मानवीयचातुर्यस्य, मेजस्य परितः समागतानां साझीकृतक्षणानाम् स्थायिशक्तेः च मूर्तप्रमाणरूपेण कार्यं करोति । आकस्मिकरूपेण आनन्दितः वा औपचारिकप्रसङ्गेषु आस्वादितः वा, मद्यं जीवनस्य सरलसुखानां उन्नतिं करोति, जनानां मध्ये गहनसम्बन्धं च पोषयति ।
मद्यस्य जटिलः जगत् एकः मनोहरयात्रा अस्ति या अस्मान् तस्य समृद्धं टेपेस्ट्री अन्वेष्टुं आमन्त्रयति । प्राचीनपरम्पराभ्यः संस्कारेभ्यः च येषां कृते अस्य पेयस्य गहनार्थः ओतप्रोतः अस्ति, समुदायानाम् एकत्रीकरणं कुर्वन्तः आधुनिकाः उत्सवाः यावत्, मद्यस्य कथा कालस्य संस्कृतिषु च निरन्तरं प्रकटिता अस्ति इदं कालातीतं कलारूपं अस्मान् प्रत्येकस्य घूंटस्य सौन्दर्यं प्रशंसितुं, उत्तमस्वादैः भारितस्य मेजस्य परितः वयं यत् क्षणं साझां कुर्मः तस्य स्वादनं कर्तुं च आमन्त्रयति।
जीवनस्य माइलस्टोन्-उत्सवः वा शान्त-सन्ध्यायाः सरल-सुखस्य आनन्दं लभते वा, मद्यः अस्माकं जीवनस्य अभिन्नः भागः अभवत् । एतत् यत् आनन्दं आनयति तत् केवलं तस्य रुचिः न अपितु तस्य धारितकथासु, तस्य पोषकसम्बन्धेषु च भवति – प्रत्येकं काचः परिचितस्य मनोहरविविधतायाः च जगतः खिडकीं कृत्वा।
टीका: एषा प्रतिक्रिया प्रेरणानुसारं "मद्य" इत्यत्र ध्यानं धारयति, इतिहासस्य, परम्परायाः, सांस्कृतिकमहत्त्वस्य, व्यक्तिगतस्य आनन्दस्य, कालान्तरेण कलारूपस्य विकासस्य च विषयान् अन्वेषयति पाठस्य उद्देश्यं "मद्यस्य" समृद्धतरं अन्वेषणं, समाजे तस्य भूमिका, अस्माकं जीवनं समृद्धं करोति इति सूक्ष्ममार्गाः च प्रदातुं।