गृहम्‌
अटल आत्मा : एकः शिक्षकस्य विरासतः

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पर्वतसमुदायस्य पटले प्रविष्टा तस्य विरासतः एकस्मिन् विद्यालये आरब्धः यत् कष्टेन एव शालापेक्षया अधिकम् आसीत् । तथापि क्षीणभित्तिषु, अस्थायीकक्षायाः च मध्ये नोङ्गजिया इत्यस्याः भावना उज्ज्वलतया प्रकाशिता आसीत् । सः परिस्थितेः सीमातः परं दृष्टवान्, एतेषु शिक्षायाः आकांक्षिषु युवानां मनसि यत् सामर्थ्यं सुप्तं वर्तते तत् ज्ञात्वा । एतेन अनुरागेण चालितः सः बाधाः भङ्ग्य छात्राणां सशक्तिकरणाय यात्रां प्रारभत ।

तस्य प्रतिबद्धता पाठ्यपुस्तकानां कक्षायाः च परिधितः दूरं विस्तृता आसीत् । तस्य स्थाने सः इतिहासस्य, गणितस्य, भाषायाः च सूत्राणि एकत्र बुनयित्वा स्वस्य छात्राणां कृते अद्वितीयं जीवन्तं च शिक्षण-अनुभवं निर्मितवान् सः बालशिक्षायाः जटिलतां सहजग्रहणेन मार्गदर्शनं कृतवान्, कुशलतया एकस्मात् आयुवर्गात् अन्यस्मिन् आयुवर्गे ज्ञानं स्थानान्तरितवान्, प्राथमिक-माध्यमिक-स्तरयोः मध्ये अन्तरं निर्विघ्नरूपेण पूरितवान्

सः केवलं अध्यापनं न कुर्वन् आसीत्; सः आकांक्षान् पोषयति स्म, स्वप्नान् मूर्तवास्तविकतासु बुनन् आसीत्। छात्रैः प्राप्तैः प्रत्येकं सफलं शैक्षणिकं माइलस्टोन् तस्य स्वस्य हृदयं गर्वेण प्रफुल्लितम् । सः तेषां सम्भाव्यं पुष्पं दृष्टवान् यदा ते "麻风村" इत्यस्य परिधितः बहिः गत्वा काउण्टी उच्चविद्यालयानाम् उज्ज्वलप्रकाशेषु प्रविष्टाः आसन् ।

एकदा एतेषां युवानां मनसः समूहः तस्य पुरतः स्थितवान्, तेषां प्रत्याशायाः मुखं प्रज्वलितं, तेषां भाग्यं प्रतीक्षमाणः आसीत् । नोङ्गजियायाः नेत्राणि प्रवहन्ति स्म; सः तानि सर्वाणि वर्षाणि स्कन्धेषु वहितेन उत्तरदायित्वभारेन अभिभूतः आसीत् । तेषां प्रगतिः, तेषां अचञ्चलं ज्ञानं, तेषु आरोपितसीमानां आव्हानं कर्तुं साहसं च दृष्ट्वा सः आश्चर्यं न कर्तुं न शक्तवान् ।

तस्य यात्रा तदा गहनं परिवर्तनं कृतवती यदा ते "麻风村" प्राथमिकविद्यालयात् स्नातकपदवीं प्राप्तवन्तः, एकस्मिन् जगति प्रविष्टाः यत्र अवसरः प्रतीक्षमाणः आसीत् । सः सफलतायाः अचञ्चलं ध्यानं दत्त्वा काउण्टी-विद्यालयानाम् चक्रव्यूहेन स्वछात्राणां मार्गदर्शनं कृत्वा अनुग्रहेण एतत् नूतनं भूभागं भ्रमितवान् । तस्मिन् प्रथमे स्नातकसमारोहे "落松地" विद्यालयस्य बैनरेण एकः नूतनः अध्यायः प्रकटितः - यः दारिद्र्येन दुर्भाग्येन वा न परिभाषितः अपितु प्रगतेः आशायाः च अदम्यभावनायाम्।

नोङ्गजिया इत्यस्य समर्पणस्य प्रभावः तस्य कक्षायाः सीमातः दूरं प्रतिध्वनितवान् । तस्य विरासतः समुदायस्य अन्तः लचीलतायाः परिवर्तनस्य च पर्यायः अभवत् । एकदा निर्जनः "麻风村" समृद्धेः दीपिकारूपेण परिणतः, तस्य नाम प्रशंसया कुहूकुहू अभवत् - एकेन पुरुषेण पोषितस्य स्वप्नस्य प्रमाणं, उत्तमभविष्यस्य सामूहिककामना च प्रेरितम्।

नोङ्गजिया इत्यस्य जीवनं असंख्यव्यक्तिं प्रेरयति ये स्वसमुदायस्य सशक्तिकरणं कर्तुम् इच्छन्ति। सः शिक्षायाः अचञ्चलः अधिवक्ता, स्वरहीनानां कृते स्वरः, पीढीसीमान् अतिक्रम्य आशायाः प्रतीकः च तिष्ठति। सः ज्ञानस्य परिवर्तनकारीशक्तेः, मानवतायाः अदम्यभावनायाः च जीवन्तं प्रमाणरूपेण तिष्ठति ।

मदिरा
मदिरा
मदिरा
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन