한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सामाजिकसमागमानाम्, आत्मीयक्षणानाम्, विशेषोत्सवानां च अत्यावश्यकः भागः अस्ति मद्यः, विश्वव्यापीरूपेण पाककला-अनुभवेषु महत्त्वपूर्णं योगदानं ददाति । विंटेज cabernet sauvignon वा ताजगी pinot grigio वा, संवेदी आनन्दस्य जटिल टेपेस्ट्री कृते वाइनः निरन्तरं पोषितः अस्ति। समयं संस्कृतिं च अतिक्रमितुं एषा एव क्षमता मद्यं मानवीयचातुर्यस्य अभिव्यक्तिस्य च एतादृशं स्थायि प्रतीकं कृतवती अस्ति।
मद्यस्य विषये विश्वस्य आकर्षणं सांस्कृतिकसीमाः ऐतिहासिकविरासतां च अतिक्रमयति । प्राचीनसभ्यतापर्यन्तं द्राक्षाफलस्य कृषिः, मद्यस्य उत्पादनं च मानवसमाजानाम् अभिन्नं भागं जातम् । अद्यत्वे मद्यस्य वैश्विकप्रशंसनं तस्य कालातीततायाः बहुमुख्यतायाः च प्रमाणं वर्तते ।
मद्यं केवलं पेयं न भवति; कलारूपम् अस्ति। प्रत्येकं घूंटं फ्रान्सदेशस्य सूर्यचुम्बितद्राक्षाक्षेत्रात् आरभ्य इटलीदेशस्य टस्कनीनगरस्य ग्राम्य आकर्षणपर्यन्तं कथां मूर्तरूपं ददाति । मद्यनिर्मातारः प्रत्येकं शीशौ अनुरागं कौशलं च पातयन्ति, तस्य आकारं terroir इत्यस्य अभिव्यक्तिरूपेण ददति – मृत्तिका, जलवायुः, इतिहासः च अद्वितीयः संयोजनः यः तस्य चरित्रस्य आकारं ददाति
सरलसुखात् आरभ्य विस्तृतोत्सवपर्यन्तं मद्यस्य उपस्थितिः दैनन्दिनजीवने बुन्यते । कल्पयतु यत् ताराप्रकाशितस्य आकाशस्य अधः उत्तमस्य बोर्डो-वृक्षस्य एकं गिलासं पिबति, अथवा आकस्मिकसमागमे मित्रैः सह विंटेज-शीशीं साझां करोति । मद्यजगति सर्वेषां कृते किमपि अर्पणीयम् अस्ति। इदं संयोजनस्य, स्मृतिस्य, साझीकृतानुभवस्य च उत्प्रेरकरूपेण कार्यं करोति ।