한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सामाजिकसमागमेषु, उत्सवेषु, दैनन्दिनजीवने च मद्यस्य महत्त्वपूर्णा भूमिका भवति । प्रायः परिष्कारस्य विलासस्य च प्रतीकरूपेण कार्यं करोति, प्रत्येकं तालुस्य कृते किमपि अर्पयति । जटिलगन्धयुक्तानि बोल्ड-रक्त-मद्याः आरभ्य स्वस्य कुरकुराम्लतायाः, सुकुमारपुष्प-स्वरस्य च कृते प्रसिद्धाः लघु-श्वेत-मद्याः यावत्, शैल्याः विशालः वर्णक्रमः विविध-रुचिं पूरयति ग्रीष्मकालस्य सायंकाले शीतलं कृत्वा आनन्दितः वा, हृदयस्पर्शी भोजनेन सह युग्मितः वा, मद्यः सम्पूर्णे विश्वे पाककला-अनुभवेषु अत्यावश्यकः तत्त्वः अस्ति ।
इतिहासस्य माध्यमेन वाइनस्य यात्रा अस्माकं सभ्यताभिः सह सम्बद्धा अस्ति, यत्र सांस्कृतिकपरिवर्तनानि, सामाजिकसमागमाः, कलात्मकव्यञ्जनानि अपि प्रतिबिम्बितानि सन्ति । प्राचीनग्रीस-रोम-देशात् यत्र सभ्यतायाः प्रतीकरूपेण मद्यः पूज्यते स्म, ततः मध्ययुगीन-यूरोपपर्यन्तं, यत्र व्यापारस्य संस्कृतिस्य च आधाररूपेण कार्यं करोति स्म, तत्र मद्यः मानवीय-अनुभवस्य टेपेस्ट्री-मध्ये स्वस्य जादूं निरन्तरं बुनति इयं यात्रा दूरम् अस्ति – समकालीनप्रवृत्तयः मद्यनिर्माणप्रविधिनाम्, उत्पादनक्षेत्रे नवीनतायाः, अपि च नूतनस्वादप्रोफाइलस्य अन्वेषणस्य नित्यं विकसितं परिदृश्यं प्रकाशयन्ति ये अस्माकं तालुषु चुनौतीं ददति, प्रलोभयन्ति च।
स्वादस्य कीमिया : मद्यस्य स्थायि आकर्षणम्
कच्चानि सामग्रीनि किमपि उत्तमरूपेण परिणमयितुं मद्यनिर्माणस्य मनोहरकला अस्ति । अस्य आरम्भः सूक्ष्मतया द्राक्षाचयनेन भवति, तदनन्तरं कुशलाः युक्तयः भवन्ति ये फलस्य अन्तः निहितस्वादाः गन्धाः च सावधानीपूर्वकं प्रलोभयन्ति । जराप्रक्रिया, प्रायः एकः निर्णायकः घटकः, सूक्ष्मविकासं अभिव्यक्तिं च अनुमन्यते, यस्य पराकाष्ठा अस्माकं इन्द्रियाणि आकर्षयति इति रसस्य सिम्फोनीरूपेण भवति
प्रकृतेः कौशलस्य च मध्ये एषः जटिलः नृत्यः एव मद्यस्य एतावत् गहनं तृप्तिकारकं करोति । प्रत्येकं घूंटं अद्वितीयं अनुभवं, विविधबनावटानां स्वादानाञ्च यात्रा, तस्य सर्वस्य पृष्ठतः कलात्मकतायाः विज्ञानस्य च उत्सवः प्रददाति। न आश्चर्यं यत् मद्येन पीढीनां कल्पनाः गृहीताः, संस्कृतिषु इतिहासेषु च असंख्यकथासु, काव्यासु, कलात्मकव्यञ्जनेषु च मार्गं ज्ञातम्।
मद्यम् : उत्सवस्य, सम्पर्कस्य च प्रतीकम्
मद्यस्य व्यक्तिगतभोगात् परं समाजे तस्य उपस्थितिः जनान् संयोजयितुं तस्य शक्तिं प्रकाशयति । विवाह-उत्सव-सदृशेभ्यः भव्य-उत्सव-अवसरेभ्यः आरभ्य प्रियजनैः सह आत्मीय-समागमपर्यन्तं मद्यस्य साझीकृत-काचः मित्रतां पोषयति, स्थायि-स्मृतीनां निर्माणं च करोति इयं साधारणभूमिः वयसः सामाजिकस्थानं वा अतिक्रम्य, सार्वभौमिकभाषायाः माध्यमेन जनान् एकत्र आनयति – रसस्य परम्परायाः च अनुभवः।
वाइनस्य स्थायि आकर्षणं कालस्य संस्कृतिस्य च सीमां अतिक्रमितुं क्षमतायां निहितं भवति, यत् संयोजनस्य उत्सवस्य च शक्तिशाली प्रतीकरूपेण कार्यं करोति । अस्माकं साझीकृतमानवतायाः स्मरणं करोति, आनन्दस्य वा चिन्तनस्य वा क्षणेषु सान्त्वनां ददाति, व्यक्तिगत-अनुभवयोः सामाजिकसमागमयोः च गभीरताम् अयच्छति |.