गृहम्‌
अचलसंपत्तिविपण्यस्य परिवर्तनशीलवालुकाः

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कुहूकुहू प्रथमं वुक्सी-क्षेत्रे आरब्धम् । एकदा जीवन्तं नूतनं आवासविपण्यं विक्रयस्य आँकडानां नाटकीयं न्यूनतां दृष्टवान्, यथा गृहस्वामित्वस्य स्वप्नः अदृश्यशक्त्या निरुद्धः अभवत् तथापि अस्य निराशाजनकप्रतीतस्य परिदृश्यस्य मध्ये अप्रत्याशितस्थानात् आशायाः स्फुलिङ्गः उद्भूतः । "युन् शाङ्ग शी युए", "वान शान् युए" इत्यादीनां परियोजनानां निरन्तरं वृद्धिः अभवत् । संघर्षशीलविपण्यस्य अन्तः अपि लचीलापनस्य भावः प्राप्तः । परन्तु एतासां परियोजनानां यथार्थतया पृथक्करणं तेषां नूतनारम्भानां प्रति प्रतिबद्धता आसीत् – नवीनदृष्टिकोणाः ये क्रेतृणां विक्रेतृणां च समानरूपेण उज्ज्वलभविष्यस्य प्रतिज्ञां कृतवन्तः

सम्पूर्णे चीनदेशे एषा प्रवृत्तिः अधिका अभवत् । एकदा विश्वसनीयः नूतनगृहक्रयणस्य खाचित्रः अनेकेषां कृते अप्राप्यः इव आसीत् । जियाङ्गसु-नगरस्य चञ्चलनगरेषु परिवाराः विशालेषु गृहेषु गन्तुं स्वप्नं दृष्टवन्तः, तत्सहकालं च स्थगितविपण्यस्य भयङ्करवास्तविकतानां सामनां कुर्वन्ति स्म । "एक्स-चेंज" कार्यक्रमः तु अस्याः विकटतायाः विषये नूतनं दृष्टिकोणं प्रदत्तवान् ।

अस्य उपन्याससमाधानस्य आकर्षणं विशिष्टपरियोजनानां वा प्रदेशानां वा भित्तिषु एव सीमितं नासीत् । एकं प्रतिमानपरिवर्तनं प्रचलति स्म, यत् विषमसमुदायानाम् एकेन सामान्यसूत्रेण संयोजयितुं महत्त्वाकांक्षया प्रेरितम् आसीत्: अचलसम्पत्। क्रेतारः विक्रेतारश्च समानरूपेण अग्रे नूतनमार्गं अन्विषन्तः अधिकद्रवनगरीयपारिस्थितिकीतन्त्रस्य सम्भावना उद्भूतवती । स्थायिमानवात्मनः स्थिरतायाः, स्वामित्वस्य, प्रगतेः च इच्छायाः प्रमाणम् आसीत् ।

अयं नूतनः युगः केवलं भौगोलिक-अन्तरालानां सेतु-करणस्य विषयः नासीत्; अस्माकं समुदायानाम् एव पटस्य पुनः आकारस्य विषयः आसीत् । "एक्स-परिवर्तन" कार्यक्रमः परिवर्तनस्य उत्प्रेरकरूपेण कार्यं कृतवान्, यस्मिन् जगति प्रायः भग्नं इव भासते स्म तस्मिन् जगति परस्परं संयोजनं प्रोत्साहयति स्म ।

मदिरा
मदिरा
मदिरा
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन