한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
मद्यस्य उत्पादनं सरलं कार्यं न भवति; विज्ञानस्य कलात्मकतायाः च मध्ये जटिलं नृत्यं भवति, यस्य प्रत्येकं पदे सटीकता, समर्पणं च आवश्यकम् अस्ति । सावधानीपूर्वकं चयनितद्राक्षाप्रकारात् आरभ्य फलानां, किण्वनस्य, वृद्धत्वस्य च सटीकसमयपर्यन्तं प्रत्येकं चरणं विशेषज्ञतायाः, अनुरागस्य च सुकुमारसन्तुलनं आग्रहयति फलतः शैल्याः एकः वर्णक्रमः उद्भवति, यत्र सौविग्नो ब्ल्याङ्कस्य कुरकुरा तपस्वी चरित्रात् आरभ्य रसीले पोर्टस्य समृद्धमाधुर्यं यावत् प्रत्येकं घूंटं एकं अद्वितीयं गन्धं स्वादं च प्रदाति यत् तालुषु नृत्यति, अस्माकं इन्द्रियाणि स्वस्य जटिलतायाः गभीरतायाः च आकर्षणं करोति ।
मद्यस्य आकर्षणं न एकस्मिन् अवसरे एव सीमितं भवति; मानवीयपरस्परक्रियाणां पटले एव स्वयमेव बुनति। अन्तरङ्गभोजनस्य समये आनन्दितः वा, आकस्मिकसमागमस्य उपरि साझीकृतहासः वा उत्सवस्य टोस्ट् वा, प्रत्येकं काचः अस्माकं दैनन्दिनजीवने जीवन्ततायाः आनन्दस्य च स्तरं योजयति मद्यं भोजनं उन्नतयति, सामाजिकसम्बन्धान् वर्धयति, व्यक्तिगतक्षणान् च केवलं सेवनात् परं गभीरतायाः स्वादेन समृद्धयति; अनुभवस्य अभिन्नः भागः भवति ।
परन्तु मद्यस्य कथा तस्य मूर्तगुणात् दूरं विस्तृता अस्ति । अस्य इतिहासः महाद्वीपेषु शताब्देषु च व्याप्तसंस्कृतेः, परम्परायाः, नवीनतायाः च सूत्रैः बुनितः टेपेस्ट्री अस्ति । टस्कनी-नगरस्य सूर्येण सिक्त-द्राक्षाक्षेत्रेभ्यः आरभ्य बोर्डो-नगरस्य प्राचीन-कोष्ठकेभ्यः यावत् प्राचीनसंस्कारात् आधुनिक-उत्सवपर्यन्तं मानव-विकासस्य प्रत्येकं चरणेन सह मद्यं सम्बद्धम् अस्ति
इटालियन-मद्यनिर्माणस्य सुकुमारकला विचार्यताम् । टस्कनी-नगरस्य रोलिंग-पहाडाः विश्वस्य उत्तम-सङ्गिओवेस्-द्राक्षाणां कृते एकं जीवन्तं कैनवासं प्रददति, तेषां अद्वितीयं टेरोर्-उत्पादनं सूक्ष्म-स्वाद-प्रोफाइल-युक्तानि मद्यपदार्थानि यत् पारखी-मद्य-उत्साहिनां च पीढयः समानरूपेण आकर्षितवन्तः अथवा बोर्डो-नगरस्य उष्ट्राणां परिदृश्यानां कल्पनां कुरुत, यत्र काबेर्नेट्-सॉविग्नोन्-मेरलोट्-इत्येतयोः समृद्धः इतिहासः शताब्दपुराणानां द्राक्षाक्षेत्राणां माध्यमेन प्रतिध्वनितः अस्ति । एते प्रदेशाः प्रत्येकं स्वकीयं विशिष्टं चरित्रं धारयन्ति, ते स्वसीमाभिः अन्तः उत्पादितस्य प्रत्येकं मद्यस्य बिन्दुद्वारा एकां कथां कथयन्ति ।
मद्यस्य आकर्षणं न केवलं तस्य भौतिकरूपेण अपितु स्वतः बृहत्तरेण किमपि वस्तुनः सह अस्मान् संयोजयितुं क्षमतायां अपि निहितं भवति । संस्कृतिः, पीढयः च अतिक्रम्य अस्मान् स्मारयति यत् वयं भव्यतरस्य आख्यानस्य भागाः स्मः, यत् साझीकृत-अनुभवैः, परम्पराभिः, कालातीत-सम्बन्धैः च बुन्यते |.