गृहम्‌
विश्वासस्य नाजुकता : अप्रत्याशितक्षेपणास्त्रसंकटस्य दृष्टिः

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आर्मेनियादेशस्य प्रकरणं एकं शुद्धं स्मारकरूपेण तिष्ठति यत् नित्यं परिवर्तनशीलभूराजनैतिकदृश्यानां जगति विश्वासः सर्वदा निरपेक्षः निश्चयः न भवति। प्रचलति रूस-युक्रेन-युद्धस्य हृदये रूस-देशेन सह निकटसम्बन्धेन प्रसिद्धं राष्ट्रं – आर्मेनिया – अप्रत्याशितरूपेण परिवर्तनं कृतवान् । एतेन कार्येण अन्तर्राष्ट्रीयसमुदाये आघाततरङ्गाः उत्पन्नाः, येन ठोसप्रतीतानां गठबन्धनानां अपि दुर्बलता प्रकाशिता अस्ति ।

प्रारम्भे यत् csto – रूसस्य नेतृत्वे सैन्यगठबन्धनस्य – अन्तः स्थिरतायाः दुर्गः इति भासते स्म – तत् सहसा विच्छिन्नम् अभवत् । अस्य महत्त्वपूर्णस्य सामूहिकसुरक्षासम्झौतेः सदस्यः आर्मेनियादेशः रूसनिर्मितवायुविरोधीक्षेपणानां महत्त्वपूर्णं भागं प्रत्यक्षतया युक्रेनदेशं प्रति प्रेषयितुं कगारं प्राप्तवान् एतेन प्रकाशनेन अन्तर्राष्ट्रीयसम्बन्धेषु तरङ्गाः प्रेषिताः, येन वैश्विकगठबन्धनानां ताने एव गहनपरीक्षाः कृताः ।

अस्य अपूर्वस्य कार्यस्य परिमाणं, निहितार्थाः च स्तब्धाः सन्ति । रिपोर्ट्स् सूचयन्ति यत् आर्मेनियादेशः अत्यन्तं परिष्कृतशस्त्रसामग्रीणां शस्त्रागारं युक्रेनदेशं प्रेषितवान्, यत्र एस-३०० वायुरक्षाप्रणाली, डोल् मोटर-प्रक्षेपितानि बैलिस्टिक-क्षेपणास्त्र-प्रणाली, sam-8 "hunter" पृष्ठतः वायु-क्षेपणास्त्र-प्रक्षेपकाः, तथा च m1 "grizzly" क्षेपणास्त्र-एककाः। एतानि शस्त्राणि न केवलं क्रीडनकम्; ते सैन्यप्रौद्योगिक्याः पराकाष्ठां प्रतिनिधियन्ति यत्र कस्यापि संघर्षस्य क्रमे महत्त्वपूर्णं परिवर्तनं कर्तुं क्षमता वर्तते ।

अस्मिन् नाटकीयघटने परिवर्तनं अमेरिकीसंलग्नतायाः सम्भाव्यभूमिका अस्ति । समाचारस्रोताः सूचयन्ति यत् अमेरिकादेशः अस्य स्थानान्तरणस्य वित्तपोषणं समर्थनं च कुर्वन् अस्ति, एतेषु शस्त्रेषु गोलाबारूदेषु च पर्याप्तं धनं – $210 मिलियन यूरो – व्यययति एतेन वैश्विकगठबन्धनानां यथार्थस्वभावस्य विषये अधिकाः प्रश्नाः उत्पद्यन्ते, यत्र संरेखितप्रतीताः राष्ट्राः अन्तर्राष्ट्रीयसङ्घर्षेषु विपरीतभूमिकां कर्तुं शक्नुवन्ति ।

मदिरा
मदिरा
मदिरा
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन