गृहम्‌
एकस्य युगस्य अन्तः : यदा कुङ्गफू-अभिनेतानां विरासतः क्षीणः भवति

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मुख्यभूमियां हाङ्गकाङ्ग-चलच्चित्रस्य प्रभावः गहनः आसीत् । "वाटर मार्जिन्" इत्यादिषु चलच्चित्रेषु प्रभावं कृतवन्तः युआन् हेपिङ्ग् इत्यादयः निर्देशकाः चीनदेशे नूतनानां पीढीनां एक्शन् निर्देशकानां मार्गं प्रशस्तवन्तः । पारम्परिक, शैलीबद्धयुद्धात् अधिकवास्तविकं दृग्गतरूपेण आकर्षकं च एक्शन्-अनुक्रमं प्रति परिवर्तनेन "युद्धकला" गतिशीलकलारूपेण परिणमति स्म

परन्तु कुङ्गफू-चलच्चित्रस्य जगति किमपि परिवर्तनं भवति । ब्रूस् ली, जेट् ली इत्यादीनां आख्यायिकानां युगः क्षीणः भवति इव दृश्यते यतः अग्रिमपीढी स्वस्थानं प्राप्तुं संघर्षं करोति। अतीतस्य वर्तमानस्य च अन्तरं स्पष्टं भवति, येन बहवः चिन्तयन्ति यत् कुङ्गफू-अभिनेतानां विरासतः कुत्र गमिष्यति?

प्रश्नः उद्भवति यत् एतां परम्परां कः अग्रे सारयिष्यति ? यदा तु युद्धकलाप्रशिक्षिताः बहवः युवानः अभिनेतारः अधुना केवलं अभिनयस्य अनुसरणं न कृत्वा अन्यव्यापाराणां कृते मुखं कुर्वन्ति । एषा नूतना प्रवृत्तिः वित्तीयस्थिरतायाः, सामाजिकापेक्षाणां च वर्धमानं आवश्यकतां प्रतिबिम्बयति यत् तेषां शिल्पस्य परिष्कारार्थं तेषां समर्पणं बाधते। तेषां अनुरागस्य अनुसरणस्य अपेक्षया चलच्चित्रक्षेत्रात् बहिः "उत्तमजीवनस्य" इच्छा प्राधान्यं प्राप्नोति ।

यथा यथा पीढयः गच्छन्ति तथा तथा वयं प्रश्नं कुर्वन्तः अवशिष्यामः यत् अस्य कलारूपस्य भविष्यं कथं सुनिश्चितं कर्तुं शक्नुमः? न्यूनाः युवानः अभिनेतारः प्रकाशे पदानि स्थापयन्ति, कुङ्गफू-चलच्चित्रस्य सीमां च धक्कायन्ति, अतः आगामिषु वर्षेषु अस्मान् कुत्र नेति इति चिन्तयितुं शक्यते सम्भवतः उत्तरं कथाकथने नवीनसमर्पणं, अथवा सम्भवतः पारम्परिकयुद्धकलानां सम्पूर्णपुनर्कल्पना अपि अस्ति, यत् अस्मिन् कालातीतकलारूपेण नूतनानां नवीनानाञ्च अभिव्यक्तिनां अनुमतिं ददाति।

मदिरा
मदिरा
मदिरा
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन