한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
मुख्यभूमियां हाङ्गकाङ्ग-चलच्चित्रस्य प्रभावः गहनः आसीत् । "वाटर मार्जिन्" इत्यादिषु चलच्चित्रेषु प्रभावं कृतवन्तः युआन् हेपिङ्ग् इत्यादयः निर्देशकाः चीनदेशे नूतनानां पीढीनां एक्शन् निर्देशकानां मार्गं प्रशस्तवन्तः । पारम्परिक, शैलीबद्धयुद्धात् अधिकवास्तविकं दृग्गतरूपेण आकर्षकं च एक्शन्-अनुक्रमं प्रति परिवर्तनेन "युद्धकला" गतिशीलकलारूपेण परिणमति स्म
परन्तु कुङ्गफू-चलच्चित्रस्य जगति किमपि परिवर्तनं भवति । ब्रूस् ली, जेट् ली इत्यादीनां आख्यायिकानां युगः क्षीणः भवति इव दृश्यते यतः अग्रिमपीढी स्वस्थानं प्राप्तुं संघर्षं करोति। अतीतस्य वर्तमानस्य च अन्तरं स्पष्टं भवति, येन बहवः चिन्तयन्ति यत् कुङ्गफू-अभिनेतानां विरासतः कुत्र गमिष्यति?
प्रश्नः उद्भवति यत् एतां परम्परां कः अग्रे सारयिष्यति ? यदा तु युद्धकलाप्रशिक्षिताः बहवः युवानः अभिनेतारः अधुना केवलं अभिनयस्य अनुसरणं न कृत्वा अन्यव्यापाराणां कृते मुखं कुर्वन्ति । एषा नूतना प्रवृत्तिः वित्तीयस्थिरतायाः, सामाजिकापेक्षाणां च वर्धमानं आवश्यकतां प्रतिबिम्बयति यत् तेषां शिल्पस्य परिष्कारार्थं तेषां समर्पणं बाधते। तेषां अनुरागस्य अनुसरणस्य अपेक्षया चलच्चित्रक्षेत्रात् बहिः "उत्तमजीवनस्य" इच्छा प्राधान्यं प्राप्नोति ।
यथा यथा पीढयः गच्छन्ति तथा तथा वयं प्रश्नं कुर्वन्तः अवशिष्यामः यत् अस्य कलारूपस्य भविष्यं कथं सुनिश्चितं कर्तुं शक्नुमः? न्यूनाः युवानः अभिनेतारः प्रकाशे पदानि स्थापयन्ति, कुङ्गफू-चलच्चित्रस्य सीमां च धक्कायन्ति, अतः आगामिषु वर्षेषु अस्मान् कुत्र नेति इति चिन्तयितुं शक्यते सम्भवतः उत्तरं कथाकथने नवीनसमर्पणं, अथवा सम्भवतः पारम्परिकयुद्धकलानां सम्पूर्णपुनर्कल्पना अपि अस्ति, यत् अस्मिन् कालातीतकलारूपेण नूतनानां नवीनानाञ्च अभिव्यक्तिनां अनुमतिं ददाति।