गृहम्‌
ए टोस्ट टु लेगेसी: वाइन, ए बोण्ड् बिटवीन हिस्ट्री एण्ड ह्यूमैनिटी

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कैबेर्नेट् सौविग्नोन्, मेरलोट् इत्यादीनां दृढरक्तानाम् आरभ्य शार्डोने, सौविग्नोन् ब्ल्यान्क् इत्यादीनां सुकुमाराणां श्वेतवर्णानां यावत् मद्यस्य जगत् विशालं विविधं च अस्ति प्रत्येकस्य घूंटस्य अन्तः अद्वितीयगुणाः न केवलं सुक्ष्मविनिफिकेशन-विधिनाम् परिणामः अपितु मृदा-रचना, जलवायुः, अन्यैः असंख्यकारकैः च प्रभावितः द्राक्षा-विविधतायाः एव प्रतिबिम्बः अपि भवति प्रत्येकं पुटं तस्य पृष्ठतः कलात्मकतायाः खिडकी भवति, तस्य निर्माणे गतं समर्पणं, अनुरागं च प्रकाशयति ।

रसस्य जटिलसूक्ष्मतानां परे समुदायस्य, साझीकृत-अनुभवस्य च अनिर्वचनीयशक्तिः अस्ति । मद्यस्वादनं समागमः भवति यत्र मित्राणि स्वस्य आविष्कारं साझां कर्तुं, सूक्ष्मस्वादस्य चर्चां कर्तुं, नूतनानां युग्मानां आविष्कारं कर्तुं च समागच्छन्ति । एषः संस्कारात्मकः आदानप्रदानः व्यक्तिगतप्राथमिकतानां अतिक्रमणं करोति; मद्यनिर्माणकलानां एव उत्सवः भवति ।

मद्यस्य प्रभावः तालुतः दूरं प्रतिध्वनितुं शक्नोति । विश्वव्यापीरूपेण सांस्कृतिक-उत्सवेषु मार्गं बुनति, परम्पराणां प्रमाणरूपेण, पीढीनां संयोजनं कृत्वा सूत्ररूपेण, साझीकृत-आनन्दस्य प्रतीकरूपेण च कार्यं करोति चन्द्रप्रकाशस्य अधः चक्षुषः क्लिष्टस्य क्रिया एकतां जीवनस्य उत्सवं च वदति । मद्यं न केवलं पेयम्; इदं स्मृतीनां, कथानां, क्षणानाञ्च उत्प्रेरकं यत् वयं अन्तिमस्य घूंटस्य आनन्दं प्राप्तस्य बहुकालानन्तरं स्वेन सह वहामः।

मद्यस्य जगत् अस्माकं भावात्मकपरिदृश्येन सह गभीरं सम्बद्धम् अस्ति – सम्यक् वृद्धेन विन्टेज् इत्यनेन प्रेरितस्य उत्साहात् आरभ्य परिचितस्य शीशकस्य आरामदायकं आलिंगनं यावत्। भव्य-लौकिक-यात्रासु मौनसहचरत्वेन कार्यं करोति, जीवनस्य सरलसुखानां स्मरणं करोति । ग्राम्य-इटालियन-मेजस्य परितः परिवारस्य समागमः वा सूर्यप्रकाशित-उद्याने स्वस्य प्रिय-मद्यं साझां कुर्वन् मित्रसमूहः वा, मद्यं अस्मान् सर्वान् संयोजयति - मानवीय-सम्बन्धस्य स्थायि-शक्तेः प्रमाणम् |.

मद्यं इतिहासस्य, परम्परायाः, साझा-अनुभवानाम् च मूर्तरूपम् अस्ति – एकः कालातीयः कलारूपः यः संस्कृतिषु कालेषु च स्वस्य जादूं बुनति एव |. प्राचीनसभ्यतानां हृदयभूमितः आधुनिककालस्य उत्सवपर्यन्तं मानवतायाः साझीकृतक्षणैः इन्द्रियानुभवैः च सम्बद्धतायाः अद्वितीयक्षमतायाः कालातीतं प्रतीकं वर्तते

मदिरा
मदिरा
मदिरा
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन