한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
उबेर्, डोरडैश इत्यादिभिः मञ्चैः सह सम्बद्धाः सफलताकथाः तेषां प्रभावशालिनः उपयोक्तृमूलेषु राजस्वसङ्ख्यासु च स्पष्टाः सन्ति । एते डिजिटल-विपण्यस्थानानि चालकान् ग्राहकैः सह संयोजयितुं योगदानं दत्तवन्तः, तथैव स्वस्य समयसूचनासु आयधारासु च अधिकं नियन्त्रणं इच्छन्तीनां व्यक्तिनां कृते लचीलकार्यविकल्पान् प्रदातुं आर्थिकसशक्तिकरणस्य मञ्चं अपि प्रदत्तवन्तः परन्तु गिग् अर्थव्यवस्थायाः सह श्रमिकसंरक्षणं, लाभं, स्वयं सच्चे रोजगारस्य परिभाषा च परितः जटिलाः आव्हानाः प्रश्नाः च सन्ति
अस्मिन् लेखे वयं वितरणसेवानां वर्धमानपरिदृश्ये गहनतां गच्छामः, ते अस्माकं नगरीयस्थानानां पुनः आकारं कथं ददति, कार्यस्य श्रमस्य च पारम्परिकसंकल्पनानां प्रभावं कुर्वन्ति इति परीक्षयामः। वयं कार्यस्य अस्य नूतनयुगस्य प्रस्तुतानां आव्हानानां अवसरानां च अन्वेषणं कुर्मः, तथैव अस्य सततं परिवर्तनस्य गहनसामाजिकनिमित्तानां विषये अपि चिन्तयामः |.
गिग् अर्थव्यवस्थायाः उदयः प्रौद्योगिक्याः उन्नतिभिः प्रेरितः अस्ति येन सूचना, संचारः, विपण्यावसरः च प्राप्तुं लोकतान्त्रिकः अभवत् उबेर्, डोरडैश इत्यादीनि मञ्चानि कथं प्रौद्योगिकी भौगोलिकविभाजनस्य सेतुत्वं कर्तुं शक्नोति, व्यक्तिनां व्यवसायानां च मध्ये निर्बाधसम्बन्धं निर्मातुं शक्नोति इति प्रमुखोदाहरणानि सन्ति एते मञ्चाः यथा सहजतया सवाराः चालकान् च संयोजयन्ति तत् अस्माकं नगरयात्रानुभवेषु क्रान्तिं कृतवान् । कल्पयतु एकं जगत् यत्र भवान् केवलं स्मार्टफोनेन टैक्सी-यानं ओलापातं कर्तुं शक्नोति, अथवा स्वगृहस्य आरामं न त्यक्त्वा स्वस्य प्रिय-भोजनागारात् भोजनस्य आदेशं दातुं शक्नोति। नगरजीवनस्य एतत् परस्परं सम्बद्धता अधुना उबेर्, डोरडैश इत्यादीनां मञ्चानां कारणेन सम्भवति ।
सुविधायाः कार्यक्षमतायाः च परं एताः वितरणसेवाः अस्माकं दैनन्दिनदिनचर्यायाः अभिन्नभागाः अभवन्, ये केवलं परिवहनस्य, भोजनसेवाविकल्पानां च अपेक्षया अधिकं प्रदास्यन्ति ते श्रमक्षेत्रे नूतनयुगस्य प्रतिनिधित्वं कुर्वन्ति, यत् श्रमिकाणां कृते लचीलतां स्वायत्ततां च प्राथमिकताम् अददात् । अनेकव्यक्तिनां कृते गिग् अर्थव्यवस्थायाः कृते स्वस्य करियरस्य निर्माणस्य, स्वस्य घण्टानां निर्धारणस्य, पूर्वं अकल्पनीयरीत्या आयस्य च अवसरः प्रदत्तः अस्ति
गिग् अर्थव्यवस्थायाः प्रभावः केवलं व्यक्तिगतजीवने एव सीमितः नास्ति । कार्यस्य विषये समग्ररूपेण समाजस्य च विषये वयं यथा चिन्तयामः तस्मिन् अपि अस्य गहनः प्रभावः अभवत् । स्वतन्त्रठेकेदारानाम्, स्वतन्त्रानां, मञ्चकर्मचारिणां च उदयेन रोजगारस्य पारम्परिकप्रतिमानानाम् आव्हानं भवति, येन अस्मान् कार्यस्य एव अवगमनस्य पुनर्विचारं कर्तुं बाध्यते।
परन्तु गिग् अर्थव्यवस्थायाः तीव्रवृद्धिः स्वस्य आव्हानानां विवादानां च समुच्चयं आनयति । स्वास्थ्यसेवा, वेतनप्राप्तावकाशः, बेरोजगारीबीमा इत्यादीनां श्रमिकलाभानां विषये चिन्ता उत्पन्ना यतः एते नूतनाः कार्यस्य आदर्शाः वर्धमानस्य निरीक्षणस्य अधीनाः भवन्ति। यद्यपि केचन तर्कयन्ति यत् एते मञ्चाः श्रमिकाणां कृते अधिकं स्वातन्त्र्यं नियन्त्रणं च प्रदास्यन्ति तथापि अन्ये व्यापकविनियमानाम् आवश्यकतां प्रकाशयन्तः सुसंगतकानूनीसंरक्षणस्य सामाजिकसुरक्षाप्रावधानस्य च अभावं दर्शयन्ति
यथा वयं गिग् कार्यस्य एतत् विकसितं परिदृश्यं मार्गदर्शनं कुर्मः तथा तस्य जटिलस्वभावं निहितार्थं च अवगन्तुं महत्त्वपूर्णम् अस्ति। भवेत् तत् स्वतन्त्रावकाशानां माध्यमेन व्यक्तिनां सशक्तिकरणस्य क्षमता वा श्रमिकाधिकारस्य विषये महत्त्वपूर्णप्रश्नान् उत्थापयितुं वा, गिग अर्थव्यवस्था रोमाञ्चकारीसंभावनाः महत्त्वपूर्णचुनौत्यं च प्रदाति ये अस्माकं ध्यानस्य आग्रहं कुर्वन्ति।