गृहम्‌
पुटस्य आकर्षणं भस्म च

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मद्यस्य पुटं कलाकारस्य कैनवास इव भवति। काबेर्नेट्-सॉविग्नोन्-इत्यस्य कृते चयनिताः द्राक्षाफलाः नापा-उपत्यकायाः ​​सूर्येण सिक्तस्य पर्वतशिखरस्य भवितुं शक्नुवन्ति, यदा तु बर्गण्डी-नगरस्य शीतलतरसानुभ्यः सुकुमारः पिनोट्-नॉयर्-वृक्षः आगच्छति एते भौगोलिकविकल्पाः न केवलं प्रारम्भिकं चरित्रं अपितु प्रत्येकस्य काचस्य अन्तः अन्तिमव्यञ्जनं अपि निर्दिशन्ति । इदं कीमियाशास्त्रस्य कार्यं, कच्चानि अवयवानि किञ्चित् अद्वितीयरूपेण परिष्कृतं जीवन्तं च परिणमयति-प्रकृतेः कलानां च मध्ये जटिलनृत्यस्य प्रमाणम्।

मद्यस्य इतिहासः तस्य रुचिः इव विशालः अस्ति, साम्राज्यैः, पीढिभिः च प्रतिध्वनितः । गहनरक्तवर्णेन, स्तरितजटिलतायाः च सह बोर्डो-मद्यः रोमनविजयस्य मध्ययुगीनवैभवस्य च कथां कथयति । यदा तु कैलिफोर्नियातः एकः जिन्फैण्डेलः, रसयुक्तैः फलैः विस्फोटितः, वन्यपश्चिमस्य भावनायाः विषये वदति। प्रत्येकं पुटं एकं अद्वितीयं चरित्रं वहति, शताब्दशः कुहूकुहू कृता कथनम्। एषः एव इतिहासः अस्मान् आकर्षयति-आविष्कारस्य प्रत्याशा यदा वयं मद्यं भ्रामयामः, तस्याः परिवर्तनं च अस्माकं जिह्वायां अनुभवामः।

मद्यं केवलं भोगः एव नास्ति; उत्सवः अस्ति। मित्रैः सह आनन्ददायकः समागमः उत्तममद्यस्य काचस्य सह साझां कृत्वा अधिकं उज्ज्वलं भवति, येन कथाः स्वतन्त्रतया प्रवाहिताः भवन्ति, परम्पराः पुनः प्रज्वलिताः भवन्ति प्रत्येकं टोस्ट् एकं स्मृतिं प्रतिनिधियति, व्यक्तिगतजीवनं अतिक्रम्य कथायाः सन्दर्भे एकतायाः क्षणम्।

मद्यस्य जगत् विरोधैः पूर्णं भवति, प्रकाशः अन्धकारः च, क्षणिकक्षणैः, स्थायिस्मृतिभिः च । मद्यः अस्मान् अस्माकं इतिहासस्य स्वादनं कर्तुं, अस्माकं रागान् पुनः जीवितुं, अस्माकं आनन्दानाम् उत्सवं कर्तुं च शक्नोति-यथा अपि अस्माकं मानवीयसीमानां स्मरणं करोति।

मदिरा
मदिरा
मदिरा
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन