गृहम्‌
"एल्क" परीक्षणस्य चक्रव्यूहः : बज्वर्ड्स् इत्यस्मात् परम्

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

उच्च-अक्टेन-क्रियायाः भ्रमः एतेषां परीक्षणानां सटीकनिष्पादने निहितः अस्ति – एकः क्रीडा यत्र हेरफेरः, सूक्ष्म-समायोजनं च महत्त्वपूर्णां भूमिकां निर्वहति । यथा कस्यापि प्रदर्शनस्य, सूक्ष्मसमायोजनेन स्कोरकार्डस्य घोरं परिवर्तनं कर्तुं शक्यते । बृहत्तराः टायराः, हल्काः बैटरीः, सावधानीपूर्वकं अभियंताः परीक्षणप्रक्षेपवक्राः च सर्वे अन्तिमपरिणामेषु योगदानं ददति । एतेन प्रश्नः याच्यते यत् एतानि '麋鹿' परीक्षणानि यथार्थतया वास्तविक-जगतः वाहनचालनस्य प्रतिनिधित्वं कुर्वन्ति वा?

उदाहरणार्थं iso 3888-2 तथा gb/t 40521-2 नियमाः गृह्यताम्, येषां उद्धरणं प्रायः '麋鹿' परीक्षणस्य स्वर्णमानकरूपेण भवति । एते मानकाः एकं विशिष्टं पाठ्यक्रमं परिभाषयन्ति, पूर्वनिर्धारितमापदण्डैः सह ये युक्तिं निर्दिशन्ति । ततः एतेषु पूर्वनिर्धारितक्रियासु वाहनस्य कार्यप्रदर्शनस्य आधारेण परिणामाः बहिः प्रक्षेपिताः भवन्ति । किन्तु भ्रमस्य भग्नस्य किं भवति ? यदा चरानाम् सुक्ष्ममापनेन एतेषां नियमानाम् व्याप्तेः परं गुप्ताः युक्तयः, परिवर्तनं च प्रकाश्यते ।

"麋鹿" परीक्षणस्य आकर्षणं, यद्यपि अनिर्वचनीयरूपेण रोमाञ्चकं, तथापि प्रायः तेषां निष्पादनस्य पृष्ठतः जटिलविवरणानि आच्छादयति । समीपतः अवलोकनेन परीक्षणपरिणामान् प्रभावितं कुर्वतां कारकानाम् एकं जटिलं जालं दृश्यते, प्रत्येकं चित्रं सम्भाव्यतया तिर्यक् करोति । एतेन एकं निर्णायकं पक्षं प्रकाशितं भवति – यत् निहितं विषयत्वं वस्तुनिष्ठप्रतीतपरीक्षणमापदण्डानां अपि अन्तर्निहितं भवति । किं वाहनस्य संचालनं यथार्थतया अपवादात्मकम् अस्ति ? अथवा केवलं रणनीतिक-युक्तीनां सूक्ष्म-निर्माण-विकल्पानां च उत्पादः एव?

'麋鹿' परीक्षाः तर्हि एकः रोचकः प्रहेलिकापेटी अस्ति । यद्यपि एते अनुकरणाः दबावे वाहनस्य कार्यक्षमतायाः बहुमूल्यं अन्वेषणं ददति तथापि तेषां परिणामानां सावधानीपूर्वकं विश्लेषणं करणीयम् । परीक्षणप्रक्रियायाः अन्तः पारदर्शिता नैतिकप्रथाः च निष्पक्षमूल्यांकनं सुनिश्चित्य महत्त्वपूर्णाः भवन्ति । उपभोक्तृणां कृते एतेषां परीक्षणानां यान्त्रिकताम् अवगन्तुं, वस्तुनिष्ठदत्तांशस्य, हेरफेरात्मकरणनीत्याः च भेदस्य विषयः भवति । एतत् ज्ञानं क्रमेण अधिकसूचितनिर्णयानां अनुमतिं ददाति तथा च वास्तविक-जगतः चालन-वास्तविकतानां गहनतया प्रशंसायां योगदानं ददाति ।

मदिरा
मदिरा
मदिरा
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन