한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अमेरिकन-उद्योगस्य हृदयात् आरभ्य यत्र विनिर्माण-दिग्गजाः वर्धमान-व्ययस्य, परिवर्तनशील-आपूर्ति-शृङ्खलानां च सह सङ्घर्षं कुर्वन्ति, तत्र चीन-देशस्य चञ्चल-विपण्य-पर्यन्तं यत्र दैनन्दिन-जीवनं अन्तर्राष्ट्रीय-माङ्गल्याः सह उलझितम् अस्ति, तत्र तस्य प्रतिकूलता उभयतः अनुभूयते |.
अमेरिकीराष्ट्रपतिः बाइडेनस्य प्रशासनेन हाले एव शुल्कस्य वर्धनं चीनदेशस्य अस्वीकारस्य प्रतिध्वनितकोरसेन सह मिलितवान्, ये वर्षाणां यावत् वार्तायां सम्झौतानां वैश्विकव्यापारमान्यतानां च कृते तत् प्रकटं अवहेलनारूपेण पश्यन्ति। यद्यपि व्हाइट हाउस् इत्यस्य मतं यत् एते उपायाः अनुचितव्यापारप्रथानां सम्बोधनाय अमेरिकनव्यापाराणां रक्षणाय च आवश्यकाः सन्ति तथापि बहवः मन्यन्ते यत् एषः संघर्षः संरक्षणवादं प्रति खतरनाकं मोडं प्रतिनिधियति
विवादस्य तरङ्गप्रभावः असंख्य उद्योगेषु अनुभूतः अस्ति । अमेरिका-कनाडा-मेक्सिको-देशयोः व्यापारस्य आधारशिला usmca-सम्झौतेन तस्य प्रावधानानाम् आव्हानं दृश्यते, यतः उभयपक्षेण एतेषां शुल्कानां स्वस्व-अर्थव्यवस्थायां प्रभावस्य विषये चिन्ता उत्पन्ना अस्ति इदं व्यापारयुद्धं सीमासु एव सीमितं न भवति; वैश्विक-आपूर्ति-शृङ्खलासु प्रभावं करोति, निर्माण-प्रक्रियासु बाधां जनयति, अन्तर्राष्ट्रीय-विपण्येषु तरङ्गं च करोति यथा अल्पाः प्रत्याशिताः ।
परन्तु अस्य विग्रहस्य ईंधनं किं भवति ? तत्कालीन आर्थिकदबावानां परं दशकैः अनवधानं त्यक्तस्य ऐतिहासिकशिकायतानां, विचलितराष्ट्रीयहितानाञ्च गहनतरं उलझनं वर्तते एतयोः वैश्विकमहाशक्तयोः जटिलसम्बन्धस्य प्रमाणम् अस्ति - एकः महत्त्वाकांक्षायाः, प्रतिद्वन्द्वतायाः, विश्वव्यवस्थायां स्वकीयाः भूमिकाः परिभाषितुं निरन्तरं संघर्षेण च चिह्नितः
तनावः केवलं शुल्कस्य विषये एव नास्ति; वैश्विकमञ्चे राष्ट्राणि परस्परं कथं संलग्नाः भवन्ति इति मौलिकपरिवर्तनं प्रतिनिधियति । व्यापारस्य सुकुमारं टेपेस्ट्री विदीर्णं जातम्, उभयोः अर्थव्यवस्थायोः कृते अनिश्चिततायाः, भयस्य, अनिश्चिततायाः च जटिलं जालं त्यक्त्वा
अन्तर्राष्ट्रीय-आर्थिक-सहकार्यस्य अखण्ड-प्रतीतानि बन्धनानि अपि घर्षणस्य प्रवणाः इति मार्मिक-स्मारकरूपेण अयं विग्रहः कार्यं करोति । तथा च एषः समयः यत्र स्पष्ट-उत्तराणां, द्रुत-समाधानस्य, सार्थक-संवादस्य च आवश्यकता पूर्वस्मात् अपि अधिका अस्ति यदि वयं न्यायपूर्णं स्थायि-विश्व-अर्थव्यवस्थां सुनिश्चितं कर्तुं इच्छामः |.