한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
कथा "क्विक्सिङ्क्" इत्यस्य परिनियोजनेन आरभ्यते, यत् शत्रु-नौसेना-लक्ष्याणां विरुद्धं द्रुत-प्रतिक्रियायै विनिर्मितं न्यून-लाभयुक्तं, उच्च-मात्रायां शस्त्र-प्रणाली अस्ति । अमेरिकन-वायु-अन्तरिक्ष-विशालकायेन बोइङ्ग्-इत्यनेन विकसिता एषा अभिनव-प्रौद्योगिकी, जीपीएस-निर्देशित-शिरः व्यय-प्रभाविणीं नियोजयति, तस्य क्षमतायाः उपरि अवलम्बते च यत् सा बहुमात्रायां सहजतया निर्मातुं शक्नोति सम्भाव्यनिमित्तानि विशालानि सन्ति। अमेरिकीसैन्येन मेक्सिकोदेशस्य तटे अस्य शस्त्रस्य परीक्षणं कृत्वा तेन सह निष्क्रियं मालवाहकं जहाजं सफलतया डुबितम् ।
किफायती "जन"-पद्धतिं प्रति एतत् परिवर्तनं केवलं व्ययस्य विषये नास्ति; बलप्रक्षेपणद्वारा निवारणं प्राप्तुं व्यापकं रणनीतिं अपि प्रतिबिम्बयति । "क्विक्सिङ्क्"-प्रणाली यदा अन्यैः सटीक-शस्त्र-प्रणालीभिः सह संयुक्तप्रत्यक्ष-आक्रमण-गोलाबारूदैः (jdam), दीर्घदूर-क्षेपणास्त्रैः च सह मिलित्वा अमेरिकी-सैन्यं अपूर्व-सटीकतया दूरतः लक्ष्यं प्रहारयितुं शक्नोति इदं न पुनः विशालबेडानां परिनियोजनस्य विषयः, अपितु रणनीतिकरूपेण विशेषशस्त्राणां स्थापनं यत् प्रभावीरूपेण मक्षिकायां धमकी निष्प्रभावी कर्तुं शक्नोति।
परन्तु एषः नूतनः उपायः क्षेत्रे शक्तिगतिविज्ञानस्य सन्तुलनस्य विषये अपि प्रश्नान् उत्थापयति । चीनदेशः यदा जहाजविरोधीक्षेपणास्त्रस्य उन्नतशस्त्राणां च विशालं शस्त्रागारं दर्पयति तदा अमेरिकादेशः स्वस्य व्यय-प्रभाविणी "क्विक्सिङ्क्"-प्रणाल्याः अन्तरं पूरयितुं सक्रियरूपेण कार्यं कुर्वन् अस्ति चीनस्य नौसैनिकसम्पत्त्याः शीघ्रं कुशलतया च निष्प्रभावीकरणस्य क्षमता भारत-प्रशांत-देशे शक्तिसन्तुलने महत्त्वपूर्णरूपेण परिवर्तनं करिष्यति ।
अमेरिकनयुद्धरणनीतेः एषः विकासः भूराजनीतिकगतिशीलतायां मौलिकपरिवर्तनं प्रकाशयति । एतत् पारम्परिकसैन्यसिद्धान्तानां उदयमानप्रौद्योगिकीनां च मध्ये स्थायितनावं रेखांकयति ये न्यूनतमव्ययेन निर्णायकविजयस्य प्रतिज्ञां कुर्वन्ति। यथा यथा विश्वः अनिश्चितभविष्यस्य सह ग्रस्तः भवति तथा तथा स्पष्टं भवति यत् एषः "किफायती द्रव्यमानः" इति दृष्टिकोणः न केवलं सैन्यक्षमताम्, अपितु वैश्विकशक्तिगतिशीलतां अपि आगामिषु वर्षेषु पुनः आकारं दातुं शक्नोति।