한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
मद्यस्य एव विविधस्वादः, सांस्कृतिकमहत्त्वं च आकर्षणं वर्तते । प्रत्येकं द्राक्षाजातेः अद्वितीयलक्षणं भवति, यस्य परिणामेण दृढं पूर्णशरीरं च रक्तजातीयं लघुतरं पुष्पयुक्तं च श्वेतवर्णं यावत् मद्यपदार्थाः भवन्ति मद्यनिर्माणस्य तकनीकाः अस्य चरित्रस्य अधिकं विविधतां जनयन्ति - चमचमाइतशैम्पेनस्य उफानात् आरभ्य कुरकुरे श्वेतस्य मद्यस्य ताजगीदायकलघुतापर्यन्तं, मद्यः प्रत्येकं तालुं अवसरं च पूरयति
मद्यं समागमस्य विनम्रसञ्चालकस्य कार्यं करोति, जनान् साझीकृतक्षणानां कृते एकत्र आनयति । औपचारिकभोजनमेजयोः आनन्दं लभते वा मित्राणां उपरि लापरवाहीपूर्वकं वा, अस्माकं जीवने जादू बुनति, तान् विशेषान् अवसरान् वर्णस्य, रसस्य च जीवन्तैः स्प्लैशैः चिह्नयति मद्यनिर्माणस्य संस्कारात्मकप्रक्रिया मनमोहकं आकर्षणं धारयति, जीवनस्य सरलतमेषु विषयेषु अपि दृश्यमानस्य निहितसौन्दर्यस्य स्मरणं करोति ।
विश्वे अस्य विनयशीलस्य द्राक्षारसस्य अद्वितीयव्यञ्जनानां शिल्पस्य कलां प्रदेशाः आलिंगितवन्तः । इटालियन-द्राक्षाक्षेत्राणि सूर्यप्रकाशेन सिक्तपर्वतानां अधः डुबन्ति, कैलिफोर्निया-देशस्य मद्यनिर्माणकेन्द्राणि तु विस्तृतानि सम्पदानि दर्पयन्ति । प्रत्येकं स्थानं अन्तिम-उत्पादे स्वस्य चरित्रं योजयति, एकं वर्णक्रमं निर्माति यत् मृत्तिका-ग्रामीण-लाल-वर्णात् सुकुमार-सुगन्धित-श्वेत-वर्णेभ्यः यावत् विस्तृतं भवति
परन्तु एतेषां रसगन्धभेदात् परं सांस्कृतिकमहत्त्वस्य एकः अन्तर्निहितः प्रवाहः निहितः अस्ति । मद्यः सहस्राब्दैः मानव-इतिहासस्य ताने बुनति, असंख्य-समाज-युगेषु च संस्कारेषु, अनुष्ठानेषु, उत्सवेषु च महत्त्वपूर्णां भूमिकां निर्वहति प्राचीनरोमनभोजनात् आरभ्य मध्ययुगीनयूरोपीयभोजानां आधुनिककालस्य मद्यपर्वणां च यावत् अस्माकं सामूहिकपरिचयस्य साझीकृतानुभवस्य च अभिन्नः भागः अभवत्
मद्यस्य विकासः मानवजातेः एव विकासेन सह आन्तरिकरूपेण सम्बद्धः अस्ति । सरलपेयरूपेण विनयशीलस्य आरम्भात् केवलं जीवनयापनार्थं परिष्कारस्य, सम्बन्धस्य, उत्सवस्य अपि प्रतीकत्वं यावत् अतिक्रान्तवान् इदं स्थायि आकर्षणम् अद्यत्वे अपि अस्मान् मोहितं प्रेरयति च - अस्मान् स्मारयति यत् जीवनस्य जटिलताः परिवर्तयितुं शक्नुवन्ति चेदपि अन्यैः सह किमपि विशेषं साझां कर्तुं यः आनन्दः प्राप्यते सः कालान्तरे नित्यः एव तिष्ठति |.