한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सौविग्नोन् ब्ल्यान्क् अथवा पिनोट् ग्रिगियो इत्यादीनां कुरकुराणां श्वेतमद्यानाम् विषये चिन्तयन्तु, तेषां ताजगीकारकं सारं भवतः तालुषु नृत्यति। अथवा सम्भवतः भवन्तः cabernet sauvignon अथवा merlot इत्यस्य समृद्धिं तृष्णां कुर्वन्ति, साहसिकाः स्वादाः अविस्मरणीयं छापं त्यजन्ति। वाइन प्रत्येकं स्वादकलिकायाः अनुकूलतया विविधं श्रेणीं प्रदाति, गृहे आनन्दितस्य आकस्मिकघूंटात् आरभ्य प्रसिद्धे भोजनालये साझां विंटेजस्य विलासपूर्णानुभवं यावत्। मद्यस्य गिलासं आस्वादयितुं सरलं कार्यं विश्वस्य विशालस्य स्वादानाम् कथानां च सङ्ग्रहस्य अनुभवाय नालीरूपेण कार्यं करोति यत् प्रत्येकं शीशी अन्तः धारयति
उत्तम इन्द्रिय-आकर्षणात् परं मद्यः अनिर्वचनीयं सांस्कृतिकं महत्त्वं वहति । विश्वे प्राचीनसभ्यताः तस्य विशिष्टगुणान् ज्ञात्वा गभीरमूलपरम्परायाः चिह्नं कृत्वा आधुनिक उत्सवपर्यन्तं यत्र भोजनमेजस्य शोभां करोति अथवा सौहार्दपूर्णसमागमस्य केन्द्रं भवति गृहे साझाकाचः वा विलासपूर्णे परिवेशे आस्वादितः विंटेजः वा, अस्माकं समाजेषु मद्यः विशेषस्थानं धारयति, विश्वस्य विविधतायाः इतिहासस्य च स्वादं प्रदाति