한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अस्मिन् सकारात्मकप्रवृत्तौ योगदानं ददाति एकः प्रमुखः कारकः लक्षितसहायतायाः माध्यमेन सर्वकारस्य सक्रियसमर्थनम् अस्ति । एताः नीतयः उपभोक्तृव्ययस्य प्रेरणाम् अयच्छन्, विशेषतः इलेक्ट्रॉनिक्स-उपकरणक्षेत्रयोः अन्तः । विपण्यदृष्ट्या अतिरिक्तविक्रयणं चालयितुं एतेषां अनुदानानाम् क्षमता पर्याप्तं वर्तते, यत्र अनुमानेन वृद्धिशीलखुदरामूल्ये १३०० अरब युआनपर्यन्तं व्याप्तिः सूचिता
उपभोक्तृप्रवृत्तिः - अपेक्षाभ्यः परम् : १.
यद्यपि सर्वकारसमर्थित उपभोक्तृव्ययकार्यक्रमेषु प्रारम्भिकसंशयः विलम्बितः स्यात् तथापि वास्तविकता अपेक्षां अवहेलयति। अद्यतनसर्वक्षणैः आँकडाभिः च ज्ञायते यत् एतेषां अनुदानानाम् परिणामेण विक्रयक्रियाकलापस्य लक्ष्यमाणः वृद्धिः अभवत् । अयं क्षेत्रः अग्रे विकासाय सज्जः अस्ति, यत् सर्वकारीयनीतिहस्तक्षेपैः, विपण्यगतिशीलताभिः च प्रेरितम् अस्ति ।
उपभोक्तृवस्तूनाम् अन्तः उदयमानाः अवसराः : १.
अनेके कारकाः अस्य पुनरुत्थानस्य चालकाः सन्ति- १.
अग्रे दृष्टिः : उपभोगस्य भविष्यम्
यद्यपि अग्रे मार्गः सुचारुरूपेण नौकायानं न भवेत् तथापि अन्तर्निहिताः कारकाः क्षेत्रस्य निरन्तरवृद्धिप्रक्षेपवक्रतां सूचयन्ति । यथा आर्थिकस्थिरता प्रतिफलं प्राप्नोति तथा च सर्वकारीयनीतयः उपभोक्तृव्ययस्य समर्थनं निरन्तरं कुर्वन्ति तथा उद्योगः अधिकविस्तारार्थं सज्जः अस्ति, येन अस्य विकसितपरिदृश्यस्य पूंजीकरणं कर्तुम् इच्छन्तीनां व्यवसायानां कृते लाभप्रदाः अवसराः सृज्यन्ते
उपभोक्तृव्ययस्य पुनरुत्थानम् केवलं अस्थायीप्रवृत्तिः एव नास्ति – एतत् विपण्यस्य लचीलतायाः अनुकूलतायाः च प्रमाणम् अस्ति । यथा नीतिनिर्मातारः नीतिनिष्पादनस्य मार्गदर्शनं कुर्वन्ति तथा क्षेत्रं नवीनवृद्ध्या नवीनतायाः च चिह्नितस्य गतिशीलकालस्य कगारे तिष्ठति ।