गृहम्‌
आनन्दस्य बिन्दुः असहमतिस्य क्षणः च

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मर्दितानां निपीडितानां वा द्राक्षाफलानां किण्वनेन परिणताभिः शर्कराभिः मद्यः जायते । तालुषु स्वादानाम् एकः सिम्फोनी प्रकटितः भवति, प्रत्येकं व्यक्तिगतरुचिषु अद्वितीयं अनुभवं घूंटयति। द्राक्षाक्षेत्रात् काचपर्यन्तं यात्रायां सावधानीपूर्वकं शिल्पकार्यं भवति – सम्पूर्णविश्वस्य पक्वद्राक्षाफलानाम् चयनं, तेषां बहुमूल्यं रसं निष्कासयितुं तान् दबावन्, ओक-बैरल्-मध्ये मिश्रणेन, वृद्धत्वेन च अधिकं परिष्कारः क्षेत्रीयपरम्परायां ऐतिहासिकविरासतां च मग्नं प्रक्रिया।

मद्यस्य इतिहासः साम्राज्यानां, युद्धक्षेत्रेषु कृतानां युद्धानां, पुस्तिकानां मध्ये प्रचलितानां सांस्कृतिकपरम्पराणां च कथाभिः सह सम्बद्धः अस्ति मद्यनिर्माणस्य तकनीकाः निरन्तरं विकसिताः सन्ति, ये परिष्कारस्य नवीनतायाः च नित्यं अनुसरणेन चालिताः सन्ति । केचन रिस्लिंग् इत्यस्मिन् सुकुमारपुष्पस्वरस्य ग्रहणं कर्तुं प्रयतन्ते, अन्ये तु बोर्डो इत्यस्मिन् बोल्ड टैनिन् इत्यस्य कृते आकांक्षन्ति, प्रत्येकं स्वस्य प्रियस्य पेयस्य सारं एव उद्घाटयितुं प्रयतन्ते

परन्तु अस्य समृद्धस्य इतिहासस्य मध्ये अपि वयं विग्रहान् प्राप्नुमः । यदा उत्सवस्य असहमतिस्य च रेखा धुन्धली भवति तदा किं भवति ? एषः प्रश्नः यदा वयं एतान् विग्रहक्षणान् परीक्षयामः तदा उत्पद्यते, भवेत् तत् संस्कृतिसङ्घर्षः अथवा मद्यस्य 'सिद्धः' काचः किं भवति इति विषये भिन्नाः विश्वासाः येषां जनानां संघर्षशीलाः मताः सन्ति।

चीनदेशस्य वुहाननगरे अद्यतनघटनां गृह्यताम्, यत्र पथविक्रेतुः सह यातायातविवादस्य समये नगररक्षकस्य अधिकारीणः भूमौ धक्कायमानः इति एकः भिडियो अन्तर्जालद्वारा प्रकाशितः। यद्यपि कथितस्य द्वन्द्वस्य एषः प्रसङ्गः सरलप्रतीतानां परिस्थितीनां अन्तः अपि उत्पद्यमानानां जटिलतानां प्रकाशनं करोति तथापि सामाजिकगतिशीलतां परितः प्रचलति वार्तालापस्य, व्यक्तिगतजीवने तेषां प्रभावस्य च स्मारकरूपेण अपि कार्यं करोति

मद्यः एकं अद्वितीयं इन्द्रिय-अनुभवं प्रदाति, यत् अस्मान् भाषा-सांस्कृतिक-सीमानां अतिक्रमणं कृत्वा अस्माकं भावनाभिः सह सम्बद्धं कर्तुं शक्नोति । जटिलगन्धाः, समृद्धाः बनावटाः, मसालानां साहसिकाः स्वराः, विलम्बितपश्चस्वादः च – एते सर्वे तालुस्य कृते विसर्जनयात्रायां योगदानं ददति न आश्चर्यं यत् मद्यं सामाजिकपेयरूपेण आलिंग्यते, समागमेषु, उत्सवेषु, शान्तभोगस्य सरलक्षणेषु अपि आचर्यते।

परन्तु सरलप्रतीतसुखेषु अपि विग्रहः उत्पद्येत इति स्मारकरूपेण अपि कार्यं करोति । अस्माकं स्वजीवनस्य इव मद्यस्य जगत् आनन्दस्य, कुण्ठायाः, सम्भवतः दुर्बोधस्य स्पर्शस्य अपि सूत्रैः प्रविष्टं टेपेस्ट्री अस्ति सम्भवतः, एतेषु क्षणेषु, मानवीयपरस्परक्रियाणां जटिलतानां मार्गदर्शने आदरपूर्णसंवादस्य महत्त्वं स्वीकृत्य, अस्माभिः सामान्यभूमिः अन्वेष्टुं शिक्षितव्या।

यथा वयं मद्यस्य अस्य आकर्षकस्य जगतः समाजे तस्य प्रभावस्य च अन्वेषणं कुर्मः, तथा वयं अवगमनस्य भावनां आलिंगयामः, प्रत्येकं बिन्दुं आस्वादयन्तः सामञ्जस्यस्य कृते प्रयत्नशीलाः स्मः, न केवलं अस्य पेयस्य स्वादिष्टतां अपितु अस्मान् एकत्र आनयति इति जटिलं टेपेस्ट्री अपि आनन्दयामः | .

मदिरा
मदिरा
मदिरा
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन