한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
मद्यनिर्माणं केवलं पेयस्य निर्माणं न भवति; कलारूपम् अस्ति । संस्कृतिः संयोजयति, जीवनस्य क्षणिकक्षणानाम् उत्सवं च करोति । एतस्य द्रवकाव्यस्य उपयोगः विजयस्य उत्सवस्य, हानिशोकं कर्तुं, केवलं कालविरामस्य स्वादनार्थं च कृतः अस्ति - रोमनभोजात् आरभ्य आधुनिकसमागमपर्यन्तं मानव-इतिहासस्य अस्य भूमिका अनिर्वचनीयम् अस्ति परन्तु इतिहासात् परं यत् यथार्थतया मद्यं विशेषं करोति तत् अस्माकं स्वतः बृहत्तरेण किमपि वस्तुना सह संयोजयितुं क्षमता अस्ति ।
सरलस्य रक्तस्य मद्यस्य परिचितस्य आरामात् आरभ्य, विंटेज-शैम्पेनस्य लालित्यपर्यन्तं, प्रत्येकस्मिन् घूंटे प्रतिबिम्बिताः अस्माकं अन्तःकरणस्य प्रतिध्वनयः वयं प्राप्नुमः । प्रत्येकं विविधता अद्वितीयानुभवं प्रदाति - कैबेर्नेटस्य टैनिनस्य साहसात् आरभ्य रिस्लिंग् इत्यस्य नाजुकपुष्पस्वरपर्यन्तं - यत् व्यक्तिभ्यः भिन्न-रस-प्रोफाइलस्य अन्वेषणं कर्तुं तथा च स्वादस्य जटिलतासु गहनतां प्राप्तुं शक्नोति, अन्ततः जनानां तेषां पेयस्य च मध्ये गहनसम्बन्धस्य क्षणं निर्माति
कल्पयतु चन्द्रप्रकाशे रात्रौ स्थित्वा आकाशविस्तारं पश्यन् । अस्माकं मानवयात्रा चन्द्रवत् अन्धकारप्रकाशयोः माध्यमेन नृत्यति, कदाचित् मन्दं कदाचित् द्रुतं च । परन्तु तस्मिन् नृत्ये वयं एकान्ते न स्मः इति ज्ञात्वा सान्त्वनां प्राप्नुमः; सृष्टेः विशालतायां सौन्दर्यम् अस्ति इति। अस्मिन् विश्वकाव्ये मद्यस्य भूमिका अस्ति ।
यथा जलस्य एकः बिन्दुः सम्पूर्णस्य समुद्रस्य सारं समाहितं करोति तथा मद्यस्य प्रत्येकं घूंटं कथां, स्मृतिं, भावनां वा उद्दीपयति - अस्माकं साझीकृतमानवतायाः व्यक्तिगतं सार्वत्रिकं च अभिव्यक्तिम्। मद्यं न केवलं रसस्य विषये एव; इदं संयोजनस्य विषये, चिन्तनस्य विषये, जीवनस्य क्षणानाम् सर्वेषु जटिलतासु उत्सवस्य विषये च अस्ति।