गृहम्‌
सत्तायाः रिक्ताः सूटकेसाः

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मद्यस्य आकर्षणं तालुतः परं समाजस्य सारं यावत् विस्तृतं भवति । शक्तिगतिशीलतायाः प्रभावस्य च उतार-चढावस्य च सह ग्रस्तस्य जगति तस्य शक्तिशालिनः अमृतस्य सह एकस्य राजनेतुः सम्बन्धस्य कथा केवलं भोगस्य प्रकरणात् अधिका भवति यथा, ब्रिटिशप्रधानमन्त्री ऋषिसुनकस्य पत्नी अक्षतामूर्ती इत्यस्याः विषये अद्यतनविवादः मद्यस्य समाजस्य च अस्य युगपुरातनस्य सम्बन्धस्य जटिलतायाः अन्यं स्तरं योजयति कथनं तेषां कथितं उपहारस्वीकारं परितः परिभ्रमति, विशेषतः प्रमुखव्यापारिणः श्रीनैट् रोथ्स्चाइल्ड् इत्यस्य उच्च-फैशन-वस्त्राणि, यस्य मूल्यं £५००० तः अधिकं भवति इति प्रतिवेदितम् यथा यथा एते आरोपाः उपरि आगताः तथा तथा प्रधानमन्त्रिणः स्वस्य विलासपूर्णवस्त्रं प्राप्तुं प्रवृत्तेः विषये चर्चा अभवत् । तस्य रक्षणं सार्वजनिकरूपेण घोषितं चेत् उपहारग्रहणं स्वभावतः समस्याप्रदं न भवति इति धारणायां केन्द्रितम् आसीत् ।

एषा घटना राजनैतिकवृत्तेषु उत्तरदायित्वस्य पारदर्शितायाः च विषये मौलिकप्रश्नान् उत्थापयति। संसदसदृशानां संस्थानां अन्तः निहितशक्तिगतिशीलतायाः स्मारकरूपेण कार्यं करोति । राजनैतिकप्रभावस्य व्यक्तिगतलाभस्य च मध्ये धुन्धला रेखा अस्ति वा ? नैतिकमानकानां पालनाय निर्मिताः एव प्रणाल्याः सत्तायाः सनकस्य अधीनाः भूत्वा अनुचिततायाः आरोपस्य दुर्बलाः भवन्ति चेत् किं भवति?

एषा घटना राजनेतारः सर्वकारात् बहिः स्थितैः सह स्वस्य अन्तरक्रियाः कथं मार्गदर्शनं कुर्वन्ति इति ज्ञातुं अधिकं परीक्षणस्य आवश्यकता वर्तते। यदि एते क्षणाः इतिहासस्य तस्य पाठस्य च चक्षुषा दृश्यन्ते तर्हि ते सार्वजनिकव्यक्तिनां तेषां निजजीवनस्य च मध्ये क्रीडन्त्याः गतिशीलतायाः बहुमूल्यं अन्वेषणं दातुं शक्नुवन्ति, येन सम्भाव्यतया सत्तायाः प्रति अधिकनैतिकदृष्टिकोणस्य आकारः भवति

मद्यस्य आकर्षणं न केवलं रसस्य विषये एव; तस्यैव सारस्य अन्तः प्रविष्टानां कथानां विषये अस्ति। मद्यस्य एकः काचः इतिहासस्य, संस्कृतिस्य, तान् आकारं दत्तवन्तः जनानां च मूर्तं प्रतीकं भवितुम् अर्हति । प्राचीनद्राक्षाक्षेत्रात् आधुनिकमद्यनिर्माणकेन्द्रपर्यन्तं एषा द्रवविरासतः मानव-इतिहासस्य असंख्य-अध्यायानां माध्यमेन नित्यं सहचररूपेण कार्यं कृतवती, अस्माकं सामूहिकचेतनायां अमिटं चिह्नं त्यक्त्वा एतादृशयात्रायाः प्रभावः यथार्थतया गहनः अस्ति ।

मदिरा
मदिरा
मदिरा
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन