한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
पाककला-आकर्षणात् परं, मद्यः अनेकसंस्कृतीषु अभिन्नभूमिकां निर्वहति, परम्परायाः, धरोहरस्य, सम्बन्धस्य च प्रतिनिधित्वं करोति । स्वयमेव, विविधभोजनैः सह युग्मितं, सृजनात्मककाकटेल्-मध्ये अपि समावेशितं वा भोक्तुं शक्यते । मद्यनिर्माणस्य तकनीकानां विकासः निरन्तरं भवति, आधुनिकनवाचाराः स्थायित्वस्य पर्यावरणस्य च उत्तरदायित्वस्य विषये केन्द्रीकृताः सन्ति, येन अस्य प्रियस्य पेयस्य उत्तरदायी भविष्यं सुनिश्चितं भवति
मद्यस्य जगत् निरन्तरं विकसितं भवति, यत् प्रौद्योगिक्याः उन्नतिभिः, गुणवत्तायाः, स्थायित्वस्य, पर्यावरणीयदायित्वस्य च वर्धमानेन प्रशंसायाः च कारणेन चालितः अस्ति एतेन विकासेन न केवलं द्राक्षाक्षेत्रे अपितु वयं मद्यं कथं अवगच्छामः, कथं प्रशंसयामः इति विषये अपि नवीनतां प्रेरितवान् । आधुनिकविन्टेज् सीमां धक्कायति, नूतनक्षेत्राणां अन्वेषणं करोति, उपभोक्तृविकल्पानां विस्तारं च करोति ।
स्थायित्वस्य विषये अधिकं ध्यानं दत्त्वा वाइनरीजः एतादृशाः प्रथाः कार्यान्विताः सन्ति येन तेषां पारिस्थितिकपदचिह्नं न्यूनीकरोति तथा च पर्यावरणस्य सम्मानं कुर्वन्तः वाइनाः निर्मान्ति नैतिक-उत्पादनस्य एषा प्रतिबद्धता न केवलं ग्रहस्य कृते उत्तमः अपितु पर्यावरण-दायित्वस्य प्राथमिकताम् अधिकाधिकं दत्तवन्तः उपभोक्तृभिः सह अपि दृढतरं सम्बन्धं निर्माति |.
परन्तु एतेषु उन्नतिषु परम्परा अद्यापि पोषिता एव वर्तते । पीढयः यावत् मद्यनिर्मातारः आधुनिकतकनीकानां नवीनतानां च समावेशं कुर्वन्तः स्वशिल्पस्य सारं निर्वाहयितुम् प्रयतन्ते, येन मद्यनिर्माणस्य विरासतः जीवति इति सुनिश्चितं भवति
मद्यस्य भविष्यं स्थायित्वस्य, नवीनतायाः, परिवर्तनशीलविश्वस्य उद्योगस्य भूमिकायाः गहनतया अवगमनेन च अस्माकं प्रतिबद्धतायाः सह सम्बद्धः अस्ति यथा वयं मद्यनिर्मातृणां अग्रिमपीढीं प्रति पश्यामः तथा स्पष्टं भवति यत् ते अग्रगामिनः भविष्यन्ति ये परम्परायाः प्रगतेः च समर्थनं कुर्वन्ति, कालातीतप्रथानां समकालीनप्रगतिना सह मिश्रणं कुर्वन्ति। ते एतेषु विषयेषु केन्द्रीभवन्ति : १.
मद्यस्य भविष्यं उज्ज्वलं, संभावनाभिः परिपूर्णं, उत्कृष्टतायाः, परम्परायाः, स्थायित्वस्य च अचञ्चलप्रतिबद्धतायाः चालितम् अस्ति । इदं भविष्यं यत् रोमाञ्चकारीणां आविष्कारानाम्, नवीनदृष्टिकोणानां, अस्य पोषितस्य पेयस्य गहनतरा प्रशंसा च प्रतिज्ञायते।
अयं गतिशीलः परिदृश्यः वृद्धेः विकासस्य च अपारं सम्भावनां प्रददाति । मद्यस्य जगतः कृते नूतनयुगस्य सूचकं भवति, यत्र रागः नवीनतायाः सह मिलति, इतिहासः प्रगतिः मिलति।