한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
केवलं पेयत्वात् दूरं मद्यस्य मानवसंस्कृतौ असाधारणं स्थानं वर्तते । शताब्दशः संस्कृतिषु एकीकरणं कर्तुं, साझीकृतक्षणानां माध्यमेन उत्सवस्य स्फुरणं कर्तुं, स्मृतिः उद्दीपयितुं, समृद्धगन्धेन सुकुमारस्वादेन च सान्त्वनां दातुं समर्था सा सार्वत्रिकभाषा अस्ति यात्रायाः आरम्भः एकस्य दृढस्य कैबेर्नेट् सौविग्ननस्य घूंटेन भवति, गन्धः पक्वचेरी-देवदारयोः स्वरैः सह भ्रामति, ततः पूर्वं रिस्लिंग्-इत्यस्य स्फूर्तिदायक-माधुर्यं प्रति संक्रमणं करोति, तालु-उपरि पुष्प-स्वरस्य विलम्बित-भावं त्यजति
कैलिफोर्निया-देशस्य लुठन्त-द्राक्षाक्षेत्रेभ्यः आरभ्य फ्रांस्-देशस्य सूर्येण सिक्त-सानुषु यावत्, सम्पूर्णे विश्वे मद्यनिर्मातारः वर्षाणां सावधानीपूर्वकं कलात्मकतां, अनुरागं च समर्पयन्ति यत् तेषां टेरोइर्-सारं मूर्तरूपं दर्शयन्तः अद्वितीय-अभिव्यक्तयः आकारयितुं शक्नुवन्ति एते विन्टेज् स्वादानाम्, सुगन्धानां च सिम्फोनी सन्ति, प्रत्येकं प्रकृतेः जटिलस्य डिजाइनस्य स्तोत्रम् । मद्यं भौतिक-अनुभवं अतिक्रम्य इन्द्रियाणां, आत्मानस्य, स्मृतिस्य च सेतुरूपेण कार्यं करोति ।
अयं सम्बन्धः मद्यस्य सेवनक्रियायाः परं गच्छति; अस्माकं सांस्कृतिकविरासतां सामाजिकबन्धनैः च सह सम्बद्धम् अस्ति । रात्रिभोजपार्टिषु रक्तस्य एकं शीशकं साझां कर्तुं वा सूर्य्यस्य अपराह्णे श्वेतस्य एकं गिलासं आनन्दयितुं वा परम्परा महत्त्वपूर्णं भावनात्मकं भारं धारयति । जीवनस्य माइलस्टोन्-उत्सवः, विशेषक्षणानाम् पोषणं च, अस्मान् एकत्र बध्नयति इति साझा-अनुभवस्य निर्माणस्य विषयः अस्ति । आत्मीयसमागमात् भव्योत्सवपर्यन्तं कालस्य व्यतीतस्य चिह्नं कृत्वा पोषितस्मृतीनां पोषणं कर्तुं मद्यस्य अभिन्नभूमिका भवति ।
मद्यः अस्माकं जीवने सहस्राब्दपर्यन्तं बुनितः अस्ति, यः सम्पूर्णे विश्वे संस्कृतिषु आकारं ददाति। अस्माकं पाकपरम्पराणां भागः, सांस्कृतिकविनिमयस्य उत्प्रेरकः, उत्सवस्य, सम्पर्कस्य च प्रतीकम् अस्ति । एतत् ऐतिहासिकं टेपेस्ट्री मानवीयचातुर्यस्य विषये समृद्धं कथनं प्रकाशयति तथा च अनुभवान् उन्नतयितुं पीढयः संयोजयितुं च मद्यस्य स्थायिशक्तिः।
मद्यस्य इतिहासः मानवतायाः एव कथाभिः सह गभीररूपेण सम्बद्धः अस्ति : प्राचीनसंस्कारात् समकालीन-उत्सवपर्यन्तं अस्माकं सामाजिक-वस्त्रस्य आकारे अस्माकं जीवनस्य समृद्धीकरणे च अस्य महती भूमिका अस्ति |. मित्राणां मध्ये लापरवाहीपूर्वकं आनन्दितः वा औपचारिकरात्रिभोजनस्य परिष्कृतभागरूपेण आस्वादितः वा, मद्यं प्रत्येकं अवसरे उष्णतां गभीरतां च योजयति, क्षणं स्मरणीय-अनुभवेषु परिणमयति