한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
मद्यनिर्माणकला तु केवलं स्वस्य निहितसमृद्धिं भोक्तुं परं गच्छति । इदं तकनीकानां सिम्फोनी अस्ति - किण्वनं, वृद्धत्वं, मिश्रणं च - प्रत्येकं चरणं सुगन्धानां, बनावटस्य, स्वादप्रोफाइलस्य च जटिलं स्पेक्ट्रमं निर्माति यत् इन्द्रियाणि प्रलोभयति। टस्कनी-देशस्य लुठन्त-पर्वतात् आरभ्य चिली-देशस्य सूर्य-चुम्बित-द्राक्षाक्षेत्राणि यावत् प्रत्येकं द्राक्षा-जातिः स्वकीयां कथां वहति, प्रत्येकं बिन्दौ उत्कीर्णं टेरोर्-कुहूः मद्यस्य माध्यमेन एषा यात्रा अस्माकं जगतः अन्वेषणम् अस्ति, अस्मान् इतिहासेन, संस्कृतिना, भावेन च सह सम्बद्धं करोति।
मद्यस्य जादू न केवलं पुटस्य अन्तः, अपितु नित्यक्षणानाम् उन्नयनस्य प्रकारे अपि प्रकट्यते । सजीवभोजनपार्टिषु मित्रैः सह एकं गिलासं साझां कृत्वा, अथवा दीर्घदिवसस्य अन्ते तस्य जटिलगहनतायाः आस्वादनं कृत्वा, मद्यं अस्माकं जीवने अतिरिक्तं स्तरं योजयति इदं केवलं पेयात् अधिकम् अस्ति; आनन्दस्य सम्बन्धः, जीवनस्य उत्सवः, लौकिकेषु अपि सौन्दर्यस्य स्थानं सर्वदा भवति इति स्मरणं च।