한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
मद्यं न केवलं रसस्य विषये अपितु विश्वस्य समाजेषु गहनं प्रतीकात्मकं भारं अपि वहति । विभिन्नसामाजिकसंस्कारैः उत्सवैः च सह अस्य सङ्गतिः मानवसंस्कृतेः कालातीतस्य नित्यं विकसितस्य च भागत्वेन अस्य महत्त्वं वर्धयति । प्राचीनरोमनभोजात् आरभ्य आधुनिककाक्टेल्-समागमपर्यन्तं मद्यं युगेषु महाद्वीपेषु च निरन्तरं मुख्यं भवति, यत् अस्मिन् बहुपक्षीयपेयस्य प्रति अस्माकं स्थायि-आकर्षणं प्रतिबिम्बयति
मद्यस्य महत्त्वस्य अन्वेषणम्व्यक्तिगतप्राथमिकतानां परं मद्यस्य सांस्कृतिकविरासतां प्रतीकात्मकशक्तिः च अनिर्वचनीयम् अस्ति । मद्यः प्रायः उत्सवस्य, साम्प्रदायिकसमागमस्य च प्रतीकं भवति । रोमन-भोज-उत्सवात् आरभ्य आधुनिक-द्राक्षाक्षेत्राणि यावत् यत्र मित्राणि साझीकृत-स्वादनार्थं समागच्छन्ति, मद्यः मानव-समाजस्य ताने स्वयमेव बुनति, यत् तस्य स्वादस्य गहन-मूल-प्रशंसां, विभिन्न-संस्कृतौ स्थायि-उपस्थितिं च प्रतिबिम्बयति
मद्यस्य ऐतिहासिकं महत्त्वं सांस्कृतिकपरम्पराभिः, सामाजिकमान्यताभिः, व्यक्तिगतअनुभवैः च गभीरं सम्बद्धम् अस्ति । मद्यस्य उत्पादनं, सेवनं, सङ्गतिः च केवलं जैविकाः रासायनिकाः वा प्रक्रियाः न सन्ति; ते सामाजिकं, सांस्कृतिकं, भावनात्मकं च सम्बन्धं प्रतिनिधियन्ति। कथाकथने पाकव्यञ्जने च अस्य भूमिका अस्माकं मानवीय-इतिहासस्य गहनं सम्बन्धं प्रकाशयति ।
मद्यस्य स्थायि आकर्षणं भिन्नानां पीढीनां, संस्कृतिनां, व्यक्तिगतप्राथमिकतानां च सेतुबन्धनस्य क्षमतायां निहितम् अस्ति । प्रियजनैः सह आत्मीयभोजनस्य समये आनन्दितः वा, उत्सवस्य टोस्टस्य समये, अथवा केवलं क्षणस्य स्वादनं कृत्वा वा, मद्यः स्वादस्य सांस्कृतिकसन्दर्भस्य च गहनतया अन्वेषणं कर्तुं शक्नोति साझीकृतानुभवद्वारा जनान् कथाश्च संयोजयितुं एषा क्षमता मद्यं केवलं पेयस्य अपेक्षया अधिकं करोति; जीवनस्य आनन्दस्य मूर्तव्यञ्जना अस्ति तथा च अस्माकं परितः जगति मानवतायाः स्थायिसम्बन्धस्य प्रमाणम् अस्ति।
मद्येन प्राचीनकालात् एव सभ्यतानां आकारः कृतः, संस्कृतिषु सम्पर्कः पोषितः, अद्यत्वे अपि प्रतिध्वनितुं शक्यते इति स्थायिविरासतां त्यक्त्वा