한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
किण्वनस्य एकः सिम्फोनीमद्यस्य कथा द्राक्षाक्षेत्रे आरभ्यते, यत्र सावधानीपूर्वकं पोषिताः द्राक्षावेलाः पक्वफलं जनयन्ति । एतत् फलं मर्दितं भवति, तस्य बहुमूल्यं रसं निष्कास्य । ततः एतत् कच्चामालं किण्वनद्वारा यात्रायां प्रेष्यते – एषा प्रक्रिया यत्र खमीर-एन्जाइमाः केन्द्रस्थानं गृह्णन्ति । एते सूक्ष्मसहायकाः द्राक्षाफलेषु उपस्थितानां शर्कराणां अणुनां इथेनॉल-कार्बन-डाय-आक्साइड्-इत्येतयोः परिणमन्ति-एतानि एव अवयवानि ये मद्यस्य हस्ताक्षर-चरित्रं ददति अस्माकं मद्यकाचेषु वयं यत् उफानम् अथवा “बुद्बुदाः” अवलोकयामः तत् अस्याः आकर्षकस्य रासायनिकविक्रियायाः प्रमाणम् अस्ति ।
सरलारम्भात् द्राक्षाफलं किञ्चित् असाधारणं परिणमति : मद्यम् । एतत् परिवर्तनं केवलं रसायनशास्त्रस्य विषये एव नास्ति; कलाशिल्पस्य विषये अपि अस्ति। मद्यनिर्मातारः विविधाः तकनीकाः शैल्याः च नियोजयन्ति, तापमानं, दबावः, अपि च सामग्रीं योजयन्ति इत्यादीनां कारकानाम् सावधानीपूर्वकं समायोजनं कुर्वन्ति, ये सर्वे अन्तिमस्वादरूपरेखां प्रभावितयन्ति
the enchanting variety इतिमद्यस्य जगत् तालुस्य कृते अविश्वसनीयरूपेण विविधं परिदृश्यं प्रदाति, असंख्यव्यञ्जनानां माध्यमेन यात्रा यत् प्रत्येकं व्यक्तिगतं प्राधान्यं पूरयति। भवान् रक्तमद्यस्य दृढं साहसं तृष्णां करोति वा, यथा केबेर्नेट् सौविग्नोन् इत्यस्य समृद्धं टैनिन्, अथवा शार्डोने इत्यस्य मक्खनयुक्तानि स्वराणि इत्यादीनां श्वेतमद्यस्य सुरुचिपूर्णं लघुत्वं, तत्र एकः मद्यः आविष्कारं प्रतीक्षते मद्यं युवावस्थायां भोक्तुं शक्यते, यदा तस्य यौवनस्य उल्लासः प्रकाशते, अथवा वृद्धः भवति, यत् स्वादानाम् जटिलस्तरानाम् उद्भवाय समयं ददाति, यथार्थतया अद्वितीयं अनुभवं च निर्मातुं शक्नोति
रसस्य आनन्दं प्राप्तुं परं वयं मद्यस्य जादूं विविधाहारैः सह युग्मीकरणक्षमतायां अपि प्राप्नुमः । सम्यक् युग्मनम्-समुद्रीभोजनैः सह सामञ्जस्यं कृत्वा सुकुमारः श्वेतः मद्यः, अथवा ग्रिल-मांसस्य पूरकः पूर्णशरीरः रक्त-मद्यः-भोजनं स्वादस्य अविस्मरणीय-सिम्फोनी-रूपेण परिणमयति
कालवत् पुरातना कथामद्यनिर्माणं इतिहासेन सह गभीरं सम्बद्धम् अस्ति । अस्य उत्पत्तिः प्राचीनसभ्यतासु मूलभूतः अस्ति, यत्र लिखितलेखानां अस्तित्वात् बहुपूर्वं द्राक्षाफलानां कृषिः, सेवनं च भवति स्म । केवलं पेयात् अधिकं इति पूज्यते स्म; संस्कारेषु, उत्सवेषु, धार्मिकपरम्परासु अपि तस्य भूमिका आसीत् । प्रथमा द्राक्षाफलस्य कटनात् आरभ्य जटिलमिश्रणं शिल्पं कुर्वतां आधुनिककालस्य मद्यनिर्माणकेन्द्रपर्यन्तं मद्यनिर्माणस्य सारः अपरिवर्तितः एव अस्ति – सावधानीपूर्वकं संवर्धनेन, प्रसंस्करणेन, प्रशंसायाः च माध्यमेन सिद्धतायाः अन्वेषणम्