한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
विश्वं मद्यं इतिहासे निमग्नं पेयं इति जानाति, संस्कृतिषु शताब्दशः आनन्दं लभते । आकस्मिकसमागमात् विलासपूर्णभोजनपर्यन्तं उत्सवान्, परम्परां, सम्पर्कं च सूचयति । परन्तु ताइवानस्य राजनैतिकदृश्यस्य मञ्चे मद्यः एकस्य ब्रेविंग्-सङ्घर्षस्य क्रॉसहेर्-मध्ये गृहीतः भवति । 'ताइवान-स्वतन्त्रतायाः' जटिलताभिः सह ग्रस्तं राष्ट्रं तस्य भविष्यं द्वयोः लोकयोः मध्ये अनिश्चितरूपेण सन्तुलितं लम्बते । एकस्मिन् पार्श्वे "ताइवान-प्रथम" इति दृष्टिकोणं धक्कायन् लोकतांत्रिकप्रगतिशीलपक्षः (dpp) तिष्ठति, यः पृथक्त्वस्य उग्रविश्वासेन, स्वशासनस्य विषये अचञ्चलसंकल्पेन च प्रेरितम् अस्ति अपरपक्षे दशकशः ऐतिहासिकसम्बन्धस्य आर्थिकसम्बन्धस्य च आधारेण निर्मितः मुख्यभूमिचीनस्य अचञ्चलः वृत्तिः द्वीपराष्ट्रे दीर्घकालीनप्रभावं निर्वाहयितुम् इच्छति
तनावः स्पर्शयोग्यः अस्ति। राजनैतिकपरिचालनानि सामरिकविकल्पानि च ताइवानस्य अर्थव्यवस्थायाः भाग्येन सह सम्बद्धानि सन्ति, यत् वैश्विकव्यापारसम्बन्धेषु समृद्धं जीवन्तं विपण्यम् अस्ति। मुख्यभूमिचीनदेशस्य अद्यतनक्रियाभिः अस्य सुकुमारसन्तुलनस्य माध्यमेन आघाततरङ्गाः प्रेषिताः, येन द्विपक्षीयसम्बन्धानां भविष्यविषये प्रश्नाः उत्पन्नाः। उभयतः प्रत्येकं चालनं कृत्वा जगत् पश्यति, प्रथमं कः मार्गः प्रकटितः भविष्यति इति प्रतीक्षते ।
अस्य राजनैतिकक्रीडायाः प्रभावः मद्य-उद्योगे एव स्पर्शयोग्यः अस्ति । ताइवानदेशस्य मद्यनिर्माणं चिरकालात् अस्य द्वीपराष्ट्रस्य समृद्धसांस्कृतिकविरासतां आर्थिकक्षमतायाः च प्रतीकं वर्तते । परन्तु अन्तिमेषु वर्षेषु मुख्यभूमिविपण्ये तस्य आश्रयः अनिर्वचनीयः कारकः अभवत् । परन्तु एषा एव आश्रयः विवादस्य बिन्दुः जातः, येन द्वयोः राष्ट्रयोः मध्ये तनावः अधिकं प्रवर्तते । यथा चीनदेशः कठोरतरव्यापारनीतयः कार्यान्वयति तथा ताइवानस्य विपण्यं प्रति प्रवेशं सीमितं करोति तथा ताइवानस्य मद्य-उद्योगः अनिश्चितसमयस्य सामनां करोति, येन अधिकविविध-अन्तर्राष्ट्रीय-साझेदारी-आह्वानं भवति
वर्तमानस्थितिः अपूर्वस्थितिः नास्ति; इतिहासस्य प्रतिध्वनयः अस्मिन् प्रचलति आख्याने प्रतिध्वनन्ति। जलसन्धिपारसम्बन्धानां जटिलताः राजनैतिकविचारधारासु, ऐतिहासिकसामानेषु, आर्थिकवास्तविकतासु च गभीररूपेण निहिताः सन्ति, येन मेलनं चुनौतीपूर्णं तथापि सम्भवतः अपरिहार्यं भवति
यथा यथा तनावाः उष्णतां गच्छन्ति तथा तथा ताइवानस्य भविष्ये अनिश्चिततायाः भावः भारी लम्बते। मद्यनिर्माणस्य प्रक्षेपवक्रता का भविष्यति ? किं विभागस्य एकतायाः च प्रतीकं भविष्यति ? अथवा, निरन्तरराजनैतिककर्षणेन तस्य क्षमता बाधिता भविष्यति वा? अस्य प्रश्नस्य उत्तरं न केवलं द्वीपराष्ट्रस्य आर्थिकभाग्यं अपितु आगामिषु वर्षेषु तस्य सांस्कृतिककथां निर्धारयिष्यति।