गृहम्‌
सुरक्षायाः दौडः : प्रभावस्य अनुकरणात् वास्तविक-विश्व-वास्तविकतापर्यन्तं

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

नूतनविनियमेन जटिलतायाः स्तरः प्रवर्तते यत् अभियंतान् सुरक्षाविशेषज्ञान् च समानरूपेण आव्हानं ददाति। इदं केवलं अनुकरणात् परं गच्छति, यत्र वाहनानि आघाते कथं प्रतिक्रियां कुर्वन्ति इति मापनार्थं वास्तविक-जगतः परिदृश्यानि समावेशयति । गतः सरलतरं "flex-pli" मॉडलम्; अधुना, ध्यानं जटिल "apli" प्रणाल्यां प्रति स्थानान्तरितम् अस्ति । अस्य विकासस्य परिणामेण महत्त्वपूर्णतया अधिकं पादप्रतिरूपं प्राप्तम् (वास्तवतः केवलं भारवृद्धिः एतेषां नूतनपरीक्षाणां सटीकतायां प्रमाणं भवितुम् अर्हति)

अतिरिक्ततत्त्वस्य समावेशः – फीमर-टिबिया-मोचनक्षणाः – एतेषु अनुकरणेषु परिष्कारस्य अन्यं स्तरं योजयति । परीक्षणे न केवलं नूपुरस्य मोचनस्य अपितु टकरावस्य समये ऊरुस्य अस्थिस्य प्रभावस्य मापनं भवति, येन चोटस्य सम्भावनायाः अधिकं व्यापकं दर्शनं प्राप्यते अपि च, अधिकवास्तविकसामग्रीसंरचनया सह आदर्शस्य पुनर्निर्माणं कृतम् अस्ति, येन मानवशरीरस्य गतिप्रतिक्रियाणां अधिकं सन्निकर्षः भवति

अस्य नूतनस्तरस्य विस्तरेण भौतिकशास्त्रस्य उन्नतबोधात् अधिकं आवश्यकम्; तस्य कृते सुरक्षासंशोधनस्य एव पटस्य विषये नूतनदृष्टिकोणस्य आवश्यकता वर्तते। मूलभूत-अनुकरणात् वास्तविक-जगतः मूल्याङ्कनपर्यन्तं विकासः दलानाम् उपरि न केवलं कारस्य संरचनायाः अपितु मनुष्याणां वाहनानां च जटिलपरस्परक्रियायाः विषये अपि विचारं कर्तुं बाध्यते, एषः सम्बन्धः समग्रदृष्टिकोणस्य आग्रहं करोति

एनसीएपी इत्यादिभिः एजेन्सीभिः निर्धारिताः कठोरमानकाः वाहननिर्मातृणां कृते महत्त्वपूर्णानि मापदण्डानि प्रददति चेदपि तेषां जटिलतां उपेक्षितुं न शक्यते । यथा कस्यापि व्यवस्थायाः विकासे अपि सदैव सुधारस्य स्थानं भवति । नूतनानां अन्वेषणानाम् नवीनतानां च कृते मुक्ताः भवितुं अत्यावश्यकम्। उत्तमानाम्, अधिकसटीकपरीक्षाणां नित्यं अनुसरणं सुनिश्चितं करोति यत् सुरक्षितवाहनानां प्रति मार्गः निरन्तरं विकसितः भवति ।

मदिरा
मदिरा
मदिरा
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन