한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सौविग्नोन् ब्ल्यान्क् इत्यस्य कुरकुराः शुष्काः च स्वराः आरभ्य मेर्लोट् इत्यस्य समृद्धगन्धाः यावत् मद्यस्य जगत् स्वादानाम् एकं विशालं वर्णक्रमं प्रददाति यत् रसगुल्मान् प्रलोभयति, साजिशं च स्फुरति मद्यं न केवलं सेवितं भवति; संस्काराणां, अनुष्ठानानां, सामाजिकसमागमानाम् अभिन्नः भागः भवति, पीढयः महाद्वीपाः च भूतवर्तमानयोः सेतुरूपेण कार्यं करोति औपचारिकभोजने घूंटं गृहीतं वा द्राक्षाक्षेत्रमहोत्सवे वा आचरितं वा, मद्यस्य बहुपक्षीयः स्वभावः निरन्तरं मनः आकर्षकः, प्रेरणाञ्च ददाति
मद्यः, तस्य सारतः, साझीकृत-अनुभवानाम् विषये अस्ति – साम्प्रदायिक-भोगस्य आनन्दः, आविष्कारस्य रोमाञ्चः, पीढयः यावत् प्रचलिता विरासतः च |. किण्वनस्य प्रथमस्वरात् अन्तिमबिन्दुपर्यन्तं मद्यस्य बेलात् मेजपर्यन्तं यात्रा मानवीयचातुर्यस्य, कलात्मकतायाः, प्रकृतिः यत् सूक्ष्मस्वादं प्रदाति तस्य गहनप्रशंसायाः च प्रमाणम् अस्ति
विश्वं स्वादानाम् एतस्य समृद्धस्य टेपेस्ट्री-अनुभवस्य नूतनानां नवीनानाञ्च उपायानां अन्वेषणं निरन्तरं कुर्वन् अस्ति, नवीनशैल्याः अन्वेषणं करोति, पारम्परिक-तकनीकानां समकालीन-नवीनीकरणेन सह मिश्रणं करोति, स्वादस्य अचिन्त्य-प्रदेशेषु उद्यमं करोति च परिणामः मद्यस्य विविधः परिदृश्यः अस्ति यः प्रत्येकं तालुं पूरयति, प्रत्येकस्य शीशकस्य अन्तः कलात्मकतायाः अन्वेषणं, प्रशंसा च आमन्त्रयति ।
परन्तु मद्यस्य आकर्षणं तस्य निहितं इन्द्रिय-आनन्दात् परं विस्तृतं भवति । सामाजिकघटनासु व्यक्तिगतकथासु च स्वयमेव बुनन् सांस्कृतिकं महत्त्वं धारयति । मद्यः असंख्य-उत्सवानां आधारशिला अभवत्, आत्मीयपारिवारिकभोजनात् आरभ्य भव्य-उत्सवपर्यन्तं, मित्रतायाः, साझीकृतक्षणानां, अवाच्यकथानां च प्रतीकरूपेण कार्यं करोति एवं प्रकारेण मद्यपानस्य सरलं कर्म सम्बन्धस्य संस्कारात्मकं अभिव्यक्तिं भवति, मानवीय-अनुभवस्य सामर्थ्यस्य स्थायि-प्रमाणं भवति ।
तथा च यदा तस्य इतिहासः परम्परायां निमग्नः अस्ति, तदा मद्यस्य भविष्यं निरन्तरं विकासं नवीनतां च प्रतिज्ञायते। यथा वयं उत्पादनविधिषु नूतनानां सीमानां प्रति गच्छामः तथा विश्वस्य विविधक्षेत्रस्य अन्वेषणं कुर्मः तथा मद्यस्य कालातीतं आकर्षणं केवलं विस्तारं कर्तुं सज्जम् अस्ति। इदं अनन्तसंभावनाभिः सह पेयम् अस्ति, यत् अस्माकं सामूहिकप्रेमेण अन्वेषणप्रेमेण जीवनस्य सरलसुखानां उत्सवेन च बद्धम् अस्ति – मानवतायाः एकस्याः प्राचीनतमकथायाः स्थायिशक्तेः प्रमाणम्, यत् प्रत्येकं शीशौ बुनानां स्वादानाम् अद्वितीयटेपेस्ट्रीद्वारा कथितम् अस्ति।